Book 13 Chapter 109
1yudhiṣṭhira uvāca
1sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha
upavāse matir iyaṃ kāraṇaṃ ca na vidmahe
2brahmakṣatreṇa niyamāś cartavyā iti naḥ śrutam
upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha
3niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva
avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ
4upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam
upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate
5adharmān mucyate kena dharmam āpnoti vai katham
svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama
6upoṣya cāpi kiṃ tena pradeyaṃ syān narādhipa
dharmeṇa ca sukhān arthāṃl labhed yena bravīhi tam
7vaiśaṃpāyana uvāca
7evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit
dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
8idaṃ khalu mahārāja śrutam āsīt purātanam
upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha
9prājāpatyaṃ hy aṅgirasaṃ pṛṣṭavān asmi bhārata
yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃs taṃ tapodhanam
10praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ
upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha
11aṅgirā uvāca
11brahmakṣatre trirātraṃ tu vihitaṃ kurunandana
dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha
12vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate
trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate
13caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate
trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ
14pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata
kṣamāvān rūpasaṃpannaḥ śrutavāṃś caiva jāyate
15nānapatyo bhavet prājño daridro vā kadā cana
yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān
16aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm
upoṣya vyādhirahito vīryavān abhijāyate
17mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet
bhojayec ca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ
18sarvakalyāṇasaṃpūrṇaḥ sarvauṣadhisamanvitaḥ
kṛṣibhāgī bahudhano bahuputraś ca jāyate
19pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet
subhago darśanīyaś ca yaśobhāgī ca jāyate
20pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet
śrīmatkule jñātimadhye sa mahattvaṃ prapadyate
21bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet
strīṣu vallabhatāṃ yāti vaśyāś cāsya bhavanti tāḥ
22caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet
suvarṇamaṇimuktāḍhye kule mahati jāyate
23nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ
naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet
24jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet
aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate
25āṣāḍham ekabhaktena sthitvā māsam atandritaḥ
bahudhānyo bahudhano bahuputraś ca jāyate
26śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet
yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ
27prauṣṭhapadaṃ tu yo māsam ekāhāro bhaven naraḥ
dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate
28tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet
prajāvān vāhanāḍhyaś ca bahuputraś ca jāyate
29kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam
śūraś ca bahubhāryaś ca kīrtimāṃś caiva jāyate
30iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ
tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva
31pakṣe pakṣe gate yas tu bhaktam aśnāti bhārata
gavāḍhyo bahuputraś ca dīrghāyuś ca sa jāyate
32māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa
gaṇādhipatyaṃ prāpnoti niḥsapatnam anāvilam
33ete tu niyamāḥ sarve kartavyāḥ śarado daśa
dve cānye bharataśreṣṭha pravṛttim anuvartatā
34yas tu prātas tathā sāyaṃ bhuñjāno nāntarā pibet
ahiṃsānirato nityaṃ juhvāno jātavedasam
35ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
36adhivāse so 'psarasāṃ nṛtyagītavinādite
taptakāñcanavarṇābhaṃ vimānam adhirohati
37pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate
tatkṣayād iha cāgamya māhātmyaṃ pratipadyate
38yas tu saṃvatsaraṃ pūrṇam ekāhāro bhaven naraḥ
atirātrasya yajñasya sa phalaṃ samupāśnute
39daśavarṣasahasrāṇi svarge ca sa mahīyate
tatkṣayād iha cāgamya māhātmyaṃ pratipadyate
40yas tu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute
ahiṃsānirato nityaṃ satyavāṅ niyatendriyaḥ
41vājapeyasya yajñasya phalaṃ vai samupāśnute
triṃśadvarṣasahasrāṇi svarge ca sa mahīyate
42ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
43cakravākaprayuktena vimānena sa gacchati
catvāriṃśat sahasrāṇi varṣāṇāṃ divi modate
44aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa
gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ
45haṃsasārasayuktena vimānena sa gacchati
pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate
46pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu
ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt
ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ
47vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate
sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate
48saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ
phalaṃ viśvajitas tāta prāpnoti sa naro nṛpa
49siṃhavyāghraprayuktena vimānena sa gacchati
saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate
50māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate
vidhiṃ tv anaśanasyāhuḥ pārtha dharmavido janāḥ
51anārto vyādhirahito gacched anaśanaṃ tu yaḥ
pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ
52divaṃ haṃsaprayuktena vimānena sa gacchati
śataṃ cāpsarasaḥ kanyā ramayanty api taṃ naram
53ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ
śataṃ varṣasahasrāṇāṃ modate divi sa prabho
kāñcīnūpuraśabdena suptaś caiva prabodhyate
54sahasrahaṃsasaṃyukte vimāne somavarcasi
sa gatvā strīśatākīrṇe ramate bharatarṣabha
55kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam
vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam
56duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam
na caite svargakāmasya rocante sukhamedhasaḥ
57ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe
ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe
58svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ
anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ
59bālasūryapratīkāśe vimāne hemavarcasi
vaiḍūryamuktākhacite vīṇāmurajanādite
60patākādīpikākīrṇe divyaghaṇṭāninādite
strīsahasrānucarite sa naraḥ sukham edhate
61yāvanti romakūpāṇi tasya gātreṣu pāṇḍava
tāvanty eva sahasrāṇi varṣāṇāṃ divi modate
62nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ
na dharmāt paramo lābhas tapo nānaśanāt param
63brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca
upavāsais tathā tulyaṃ tapaḥkarma na vidyate
64upoṣya vidhivad devās tridivaṃ pratipedire
ṛṣayaś ca parāṃ siddhim upavāsair avāpnuvan
65divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā
kṣāntam ekena bhaktena tena vipratvam āgataḥ
66cyavano jamadagniś ca vasiṣṭho gautamo bhṛguḥ
sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ
67idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam
yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute
68imaṃ tu kaunteya yathākramaṃ vidhiṃ; pravartitaṃ hy aṅgirasā maharṣiṇā
paṭheta yo vai śṛṇuyāc ca nityadā; na vidyate tasya narasya kilbiṣam
69vimucyate cāpi sa sarvasaṃkarair; na cāsya doṣair abhibhūyate manaḥ
viyonijānāṃ ca vijānate rutaṃ; dhruvāṃ ca kīrtiṃ labhate narottamaḥ