Book 13 Chapter 108
1yudhiṣṭhira uvāca
1yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha
kaniṣṭhāś ca yathā jyeṣṭhe varteraṃs tad bravīhi me
2bhīṣma uvāca
2jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān
guror garīyasī vṛttir yā cec chiṣyasya bhārata
3na gurāv akṛtaprajñe śakyaṃ śiṣyeṇa vartitum
guror hi dīrghadarśitvaṃ yat tac chiṣyasya bhārata
4andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ
parihāreṇa tad brūyād yas teṣāṃ syād vyatikramaḥ
5pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ
śriyābhitaptāḥ kaunteya bhedakāmās tathārayaḥ
6jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ
hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate
7atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ
ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca saḥ
8nikṛtī hi naro lokān pāpān gacchaty asaṃśayam
vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam
9sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ
akīrtiṃ janayaty eva kīrtim antardadhāti ca
10sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ
nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam
11anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ
svayam īhitalabdhaṃ tu nākāmo dātum arhati
12bhrātṝṇām avibhaktānām utthānam api cet saha
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana
13na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā
yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret
dharmaṃ hi śreya ity āhur iti dharmavido viduḥ
14daśācāryān upādhyāya upādhyāyān pitā daśa
daśa caiva pitṝn mātā sarvāṃ vā pṛthivīm api
15gauraveṇābhibhavati nāsti mātṛsamo guruḥ
mātā garīyasī yac ca tenaitāṃ manyate janaḥ
16jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata
sa hy eṣāṃ vṛttidātā syāt sa caitān paripālayet
17kaniṣṭhās taṃ namasyeran sarve chandānuvartinaḥ
tam eva copajīveran yathaiva pitaraṃ tathā
18śarīram etau sṛjataḥ pitā mātā ca bhārata
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā
19jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha
bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet