Book 13 Chapter 107
1yudhiṣṭhira uvāca
1śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike
kasmān mriyante puruṣā bālā api pitāmaha
2āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ
kena vā labhate kīrtiṃ kena vā labhate śriyam
3tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ
janmanā yadi vācārāt tan me brūhi pitāmaha
4bhīṣma uvāca
4atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi
alpāyur yena bhavati dīrghāyur vāpi mānavaḥ
5yena vā labhate kīrtiṃ yena vā labhate śriyam
yathā ca vartan puruṣaḥ śreyasā saṃprayujyate
6ācārāl labhate hy āyur ācārāl labhate śriyam
ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca
7durācāro hi puruṣo nehāyur vindate mahat
trasanti yasmād bhūtāni tathā paribhavanti ca
8tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ
api pāpaśarīrasya ācāro hanty alakṣaṇam
9ācāralakṣaṇo dharmaḥ santaś cācāralakṣaṇāḥ
sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam
10apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam
bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam
11ye nāstikā niṣkriyāś ca guruśāstrātilaṅghinaḥ
adharmajñā durācārās te bhavanti gatāyuṣaḥ
12viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ
alpāyuṣo bhavantīha narā nirayagāminaḥ
13sarvalakṣaṇahīno 'pi samudācāravān naraḥ
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati
14akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ
anasūyur ajihmaś ca śataṃ varṣāṇi jīvati
15loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ
nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat
16brāhme muhūrte budhyeta dharmārthau cānucintayet
utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ
17evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ
nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana
18ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan
tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ
19ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām
sarvāṃs tān dhārmiko rājā śūdrakarmāṇi kārayet
20paradārā na gantavyāḥ sarvavarṇeṣu karhi cit
na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate
yādṛśaṃ puruṣasyeha paradāropasevanam
21prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam
22purīṣamūtre nodīkṣen nādhitiṣṭhet kadā cana
udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana
23notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike
ubhe mūtrapurīṣe tu nāpsu kuryāt kadā cana
24prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan
praskandayec ca manasā bhuktvā cāgnim upaspṛśet
25āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ
dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ
26nādhitiṣṭhet tuṣāñ jātu keśabhasmakapālikāḥ
anyasya cāpy upasthānaṃ dūrataḥ parivarjayet
27śāntihomāṃś ca kurvīta sāvitrāṇi ca kārayet
niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana
28mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje
29ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet
ārdrapādas tu bhuñjāno varṣāṇāṃ jīvate śatam
30trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana
agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate
31trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana
sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ
32ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
pratyutthānābhivādābhyāṃ punas tān pratipadyate
33abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet
kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt
34na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet
naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati
svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet
35ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ
keśagrahān prahārāṃś ca śirasy etān vivarjayet
36na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vai śiraḥ
na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate
37śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet
tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat
38nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana
vāte ca pūtigandhe ca manasāpi na cintayet
39atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ
āyur asya nikṛntāmi prajām asyādade tathā
40ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati
yaś cānadhyāyakāle 'pi mohād abhyasyati dvijaḥ
tasmād yukto 'py anadhyāye nādhīyīta kadā cana
41praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān
ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ
42ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ
dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate
43trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ
brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās trayaḥ
44dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā
kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā
45brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca
tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ
46guruṇā vairanirbandho na kartavyaḥ kadā cana
anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira
47samyaṅ mithyāpravṛtte 'pi vartitavyaṃ gurāv iha
gurunindā dahaty āyur manuṣyāṇāṃ na saṃśayaḥ
48dūrād āvasathān mūtraṃ dūrāt pādāvasecanam
ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā
49nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite
nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha
50panthā deyo brāhmaṇāya gobhyo rājabhya eva ca
vṛddhāya bhārataptāya garbhiṇyai durbalāya ca
51pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn
catuṣpathān prakurvīta sarvān eva pradakṣiṇān
52madhyaṃdine niśākāle madhyarātre ca sarvadā
catuṣpathān na seveta ubhe saṃdhye tathaiva ca
53upānahau ca vastraṃ ca dhṛtam anyair na dhārayet
brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet
54amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ
aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet
55vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca
ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet
56nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
57vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
58rohate sāyakair viddhaṃ vanaṃ paraśunā hatam
vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
59hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān
rūpadraviṇahīnāṃś ca sattvahīnāṃś ca nākṣipet
60nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam
dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet
61parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet
anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam
62na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet
tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate
63kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ
pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā
64trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate
65saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā
ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet
66nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā
vāgyato dantakāṣṭhaṃ ca nityam eva samācaret
na cābhyuditaśāyī syāt prāyaścittī tathā bhavet
67mātāpitaram utthāya pūrvam evābhivādayet
ācāryam atha vāpy enaṃ tathāyur vindate mahat
68varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ
bhakṣayec chāstradṛṣṭāni parvasv api ca varjayet
69udaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhitaḥ
70akṛtvā devatāpūjāṃ nānyaṃ gacchet kadā cana
anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam
71avalokyo na cādarśo malino buddhimattaraiḥ
na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana
72udakśirā na svapeta tathā pratyakśirā na ca
prākśirās tu svaped vidvān atha vā dakṣiṇāśirāḥ
73na bhagne nāvadīrṇe vā śayane prasvapeta ca
nāntardhāne na saṃyukte na ca tiryak kadā cana
74na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana
snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ
75na cānulimped asnātvā snātvā vāso na nirdhunet
ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ
srajaś ca nāvakarṣeta na bahir dhārayeta ca
76raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ
varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho
77raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api
kāñcanī caiva yā mālā na sā duṣyati karhi cit
snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate
78viparyayaṃ na kurvīta vāsaso buddhimān naraḥ
tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca
79anyad eva bhaved vāsaḥ śayanīye narottama
anyad rathyāsu devānām arcāyām anyad eva hi
80priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca
pṛthag evānulimpeta kesareṇa ca buddhimān
81upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ
parvakāleṣu sarveṣu brahmacārī sadā bhavet
82nālīḍhayā parihataṃ bhakṣayīta kadā cana
tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca
83na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca
pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ
84pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca
udumbaraṃ na khādec ca bhavārthī puruṣottamaḥ
85ājaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet
varjayec chuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat
86na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu
dadhisaktūn na bhuñjīta vṛthāmāṃsaṃ ca varjayet
87vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca
sāyaṃ prātaś ca bhuñjīta nāntarāle samāhitaḥ
88vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana
bhūmau sadaiva nāśnīyān nānāsīno na śabdavat
89toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate
paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ
90samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara
viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane
91pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūny api
nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit
92bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret
dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā
93ācamya caiva hastena parisrāvya tathodakam
aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet
94pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ
jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ
95adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca
spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā
96aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam
kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate
97aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata
tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā
98parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana
na manyuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā
99patitais tu kathāṃ necched darśanaṃ cāpi varjayet
saṃsargaṃ ca na gaccheta tathāyur vindate mahat
100na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm
na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat
101sve sve tīrthe samācamya kārye samupakalpite
triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ
102indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ
kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā
103brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava
pravṛttaṃ ca hitaṃ coktvā bhojanādyantayos tathā
104sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet
niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet
105vṛddho jñātis tathā mitraṃ daridro yo bhaved api
gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca
106gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ
gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ
107uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā
niviśeyur yadā tatra śāntim eva tadācaret
108amaṅgalyāni caitāni tathākrośo mahātmanām
mahātmanāṃ ca guhyāni na vaktavyāni karhi cit
109agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā
vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira
110bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca
saṃbandhināṃ ca rājendra tathāyur vindate mahat
111brāhmaṇasthapatibhyāṃ ca nirmitaṃ yan niveśanam
tad āvaset sadā prājño bhavārthī manujeśvara
112saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret
na bhuñjīta ca medhāvī tathāyur vindate mahat
113naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam
pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā
114varjanīyāś ca vai nityaṃ saktavo niśi bhārata
śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane
115sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret
dvijacchedaṃ na kurvīta bhuktvā na ca samācaret
116mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā
vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati
117apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā
putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata
118kanyā cotpādya dātavyā kulaputrāya dhīmate
putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata
119śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca
nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ
na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata
120dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet
jyotiṣe yāni coktāni tāni sarvāṇi varjayet
121prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ
udaṅmukho vā rājendra tathāyur vindate mahat
122parivādaṃ na ca brūyāt pareṣām ātmanas tathā
parivādo na dharmāya procyate bharatarṣabha
123varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama
samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā
124vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām
tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet
125ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ
piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi
126apasmārikule jātāṃ nihīnāṃ caiva varjayet
śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara
127lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ
manojñā darśanīyā ca tāṃ bhavān voḍhum arhati
128mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira
avarā patitā caiva na grāhyā bhūtim icchatā
129agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ
vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret
130na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ
anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet
131anāyuṣyo divāsvapnas tathābhyuditaśāyitā
prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai
132pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā
yatnato vai na kartavyam abhyāsaś caiva bhārata
133saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet
prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret
134brāhmaṇān pūjayec cāpi tathā snātvā narādhipa
devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet
135animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ
animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata
136na caikena parivrājyaṃ na gantavyaṃ tathā niśi
anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset
137mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam
hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha
138dhanurvede ca vede ca yatnaḥ kāryo narādhipa
hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha
yatnavān bhava rājendra yatnavān sukham edhate
139apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca
prajāpālanayuktaś ca na kṣatiṃ labhate kva cit
140yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata
gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa
141purāṇam itihāsāś ca tathākhyānāni yāni ca
mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te
142patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet
snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ
143pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet
etena vidhinā patnīm upagaccheta paṇḍitaḥ
144jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ
yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ
ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa
145eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ
śeṣas traividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira
146ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ
ācārād vardhate hy āyur ācāro hanty alakṣaṇam
147āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate
ācāraprabhavo dharmo dharmād āyur vivardhate
148etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
anukampatā sarvavarṇān brahmaṇā samudāhṛtam