Book 13 Chapter 102
1yudhiṣṭhira uvāca
1śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām
phalaṃ balividhāne ca tad bhūyo vaktum arhasi
2dhūpapradānasya phalaṃ pradīpasya tathaiva ca
balayaś ca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ
3bhīṣma uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
nahuṣaṃ prati saṃvādam agastyasya bhṛgos tathā
4nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ
devarājyam anuprāptaḥ sukṛteneha karmaṇā
5tatrāpi prayato rājan nahuṣas tridive vasan
mānuṣīś caiva divyāś ca kurvāṇo vividhāḥ kriyāḥ
6mānuṣyas tatra sarvāḥ sma kriyās tasya mahātmanaḥ
pravṛttās tridive rājan divyāś caiva sanātanāḥ
7agnikāryāṇi samidhaḥ kuśāḥ sumanasas tathā
balayaś cānnalājābhir dhūpanaṃ dīpakarma ca
8sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ
japayajñān manoyajñāṃs tridive 'pi cakāra saḥ
9daivatāny arcayaṃś cāpi vidhivat sa sureśvaraḥ
sarvāṇy eva yathānyāyaṃ yathāpūrvam ariṃdama
10athendrasya bhaviṣyatvād ahaṃkāras tam āviśat
sarvāś caiva kriyās tasya paryahīyanta bhūpate
11sa ṛṣīn vāhayām āsa varadānamadānvitaḥ
parihīnakriyaś cāpi durbalatvam upeyivān
12tasya vāhayataḥ kālo munimukhyāṃs tapodhanān
ahaṃkārābhibhūtasya sumahān atyavartata
13atha paryāyaśa ṛṣīn vāhanāyopacakrame
paryāyaś cāpy agastyasya samapadyata bhārata
14athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ
agastyam āśramasthaṃ vai samupetyedam abravīt
15evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ
nahuṣasya kimarthaṃ vai marṣayāma mahāmune
16agastya uvāca
16katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune
varadena varo datto bhavato viditaś ca saḥ
17yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti
ity anena varo devād yācito gacchatā divam
18evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ
anyenāpy ṛṣimukhyena na śapto na ca pātitaḥ
19amṛtaṃ caiva pānāya dattam asmai purā vibho
mahātmane tadarthaṃ ca nāsmābhir vinipātyate
20prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam
dvijeṣv adharmayuktāni sa karoti narādhamaḥ
21atra yat prāptakālaṃ nas tad brūhi vadatāṃ vara
bhavāṃś cāpi yathā brūyāt kurvīmahi tathā vayam
22bhṛgur uvāca
22pitāmahaniyogena bhavantam aham āgataḥ
pratikartuṃ balavati nahuṣe darpam āsthite
23adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ
adyainam aham udvṛttaṃ kariṣye 'nindram ojasā
24adyendraṃ sthāpayiṣyāmi paśyatas te śatakratum
saṃcālya pāpakarmāṇam indrasthānāt sudurmatim
25adya cāsau kudevendras tvāṃ padā dharṣayiṣyati
daivopahatacittatvād ātmanāśāya mandadhīḥ
26vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam
ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham
27tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam
dharaṇyāṃ pātayiṣyāmi prekṣatas te mahāmune
28nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam
yathā ca rocate tubhyaṃ tathā kartāsmy ahaṃ mune
29evam uktas tu bhṛguṇā maitrāvaruṇir avyayaḥ
agastyaḥ paramaprīto babhūva vigatajvaraḥ