Book 13 Chapter 100
1yudhiṣṭhira uvāca
1gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha
ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva
2bhīṣma uvāca
2atra te vartayiṣyāmi purāvṛttaṃ janādhipa
vāsudevasya saṃvādaṃ pṛthivyāś caiva bhārata
3saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān
papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām
4vāsudeva uvāca
4gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā
kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet
5pṛthivy uvāca
5ṛṣayaḥ pitaro devā manuṣyāś caiva mādhava
ijyāś caivārcanīyāś ca yathā caivaṃ nibodha me
6sadā yajñena devāṃś ca ātithyena ca mānavān
chandataś ca yathānityam arhān yuñjīta nityaśaḥ
tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana
7nityam agniṃ paricared abhuktvā balikarma ca
kuryāt tathaiva devā vai prīyante madhusūdana
8kuryād aharahaḥ śrāddham annādyenodakena vā
payomūlaphalair vāpi pitṝṇāṃ prītim āharan
9siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi
agnīṣomaṃ vaiśvadevaṃ dhānvantaryam anantaram
10prajānāṃ pataye caiva pṛthag ghomo vidhīyate
tathaiva cānupūrvyeṇa balikarma prayojayet
11dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca
somāya cāpy udīcyāṃ vai vāstumadhye dvijātaye
12dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava
manor vai iti ca prāhur baliṃ dvāre gṛhasya vai
marudbhyo devatābhyaś ca balim antargṛhe haret
13tathaiva viśvedevebhyo balim ākāśato haret
niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret
14evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye
alābhe brāhmaṇasyāgnāv agram utkṣipya nikṣipet
15yadā śrāddhaṃ pitṛbhyaś ca dātum iccheta mānavaḥ
tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi
16pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ
vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam
17tato 'nnenāvaśeṣeṇa bhojayed atithīn api
arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān
18anityaṃ hi sthito yasmāt tasmād atithir ucyate
19ācāryasya pituś caiva sakhyur āptasya cātitheḥ
idam asti gṛhe mahyam iti nityaṃ nivedayet
20te yad vadeyus tat kuryād iti dharmo vidhīyate
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet
21rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca
arcayen madhuparkeṇa parisaṃvatsaroṣitān
22śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi
vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate
23etāṃs tu dharmān gārhasthān yaḥ kuryād anasūyakaḥ
sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate
24bhīṣma uvāca
24iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān
tathā cakāra satataṃ tvam apy evaṃ samācara
25evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa
ihaloke yaśaḥ prāpya pretya svargam avāpsyasi