Book 13 Chapter 97
1yudhiṣṭhira uvāca
1yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha
chatraṃ copānahau caiva kenaitat saṃpravartitam
kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate
2na kevalaṃ śrāddhadharme puṇyakeṣv api dīyate
etad vistarato rājañ śrotum icchāmi tattvataḥ
3bhīṣma uvāca
3śṛṇu rājann avahitaś chatropānahavistaram
yathaitat prathitaṃ loke yena caitat pravartitam
4yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam
sarvam etad aśeṣeṇa pravakṣyāmi janādhipa
5itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa
jamadagneś ca saṃvādaṃ sūryasya ca mahātmanaḥ
6purā sa bhagavān sākṣād dhanuṣākrīḍata prabho
saṃdhāya saṃdhāya śarāṃś cikṣepa kila bhārgavaḥ
7tān kṣiptān reṇukā sarvāṃs tasyeṣūn dīptatejasaḥ
ānāyya sā tadā tasmai prādād asakṛd acyuta
8atha tena sa śabdena jyātalasya śarasya ca
prahṛṣṭaḥ saṃpracikṣepa sā ca pratyājahāra tān
9tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare
sa sāyakān dvijo viddhvā reṇukām idam abravīt
10gacchānaya viśālākṣi śarān etān dhanuścyutān
yāvad etān punaḥ subhru kṣipāmīti janādhipa
11sā gacchaty antarā chāyāṃ vṛkṣam āśritya bhāminī
tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca
12sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayāc chubhā
yayāv ānayituṃ bhūyaḥ sāyakān asitekṣaṇā
pratyājagāma ca śarāṃs tān ādāya yaśasvinī
13sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī
upājagāma bhartāraṃ bhayād bhartuḥ pravepatī
14sa tām ṛṣis tataḥ kruddho vākyam āha śubhānanām
reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ
15reṇukovāca
15śiras tāvat pradīptaṃ me pādau caiva tapodhana
sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā
16etasmāt kāraṇād brahmaṃś ciram etat kṛtaṃ mayā
etaj jñātvā mama vibho mā krudhas tvaṃ tapodhana
17jamadagnir uvāca
17adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam
śarair nipātayiṣyāmi sūryam astrāgnitejasā
18bhīṣma uvāca
18sa visphārya dhanur divyaṃ gṛhītvā ca bahūñ śarān
atiṣṭhat sūryam abhito yato yāti tatomukhaḥ
19atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt
dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate
20ādatte raśmibhiḥ sūryo divi vidvaṃs tatas tataḥ
rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ
21tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham
annaṃ prāṇā iti yathā vedeṣu paripaṭhyate
22athābhreṣu nigūḍhaś ca raśmibhiḥ parivāritaḥ
sapta dvīpān imān brahman varṣeṇābhipravarṣati
23tatas tadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam
sarvaṃ varṣābhinirvṛttam annaṃ saṃbhavati prabho
24jātakarmāṇi sarvāṇi vratopanayanāni ca
godānāni vivāhāś ca tathā yajñasamṛddhayaḥ
25satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ
annataḥ saṃpravartante yathā tvaṃ vettha bhārgava
26ramaṇīyāni yāvanti yāvad ārambhakāṇi ca
sarvam annāt prabhavati viditaṃ kīrtayāmi te
27sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā
prasādaye tvā viprarṣe kiṃ te sūryo nipātyate