Book 13 Chapter 96
1bhīṣma uvāca
1atraivodāharantīmam itihāsaṃ purātanam
yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tac chṛṇu
2puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama
rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ
3ṛṣayaḥ sametāḥ paścime vai prabhāse; samāgatā mantram amantrayanta
carāma sarve pṛthivīṃ puṇyatīrthāṃ; tan naḥ kāryaṃ hanta gacchāma sarve
4śukro 'ṅgirāś caiva kaviś ca vidvāṃs; tathāgastyo nāradaparvatau ca
bhṛgur vasiṣṭhaḥ kaśyapo gautamaś ca; viśvāmitro jamadagniś ca rājan
5ṛṣis tathā gālavo 'thāṣṭakaś ca; bharadvājo 'rundhatī vālakhilyāḥ
śibir dilīpo nahuṣo 'mbarīṣo; rājā yayātir dhundhumāro 'tha pūruḥ
6jagmuḥ puraskṛtya mahānubhāvaṃ; śatakratuṃ vṛtrahaṇaṃ narendra
tīrthāni sarvāṇi parikramanto; māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām
7sarveṣu tīrtheṣv atha dhūtapāpā; jagmus tato brahmasaraḥ supuṇyam
devasya tīrthe jalam agnikalpā; vigāhya te bhuktabisaprasūnāḥ
8ke cid bisāny akhanaṃs tatra rājann; anye mṛṇālāny akhanaṃs tatra viprāḥ
athāpaśyan puṣkaraṃ te hriyantaṃ; hradād agastyena samuddhṛtaṃ vai
9tān āha sarvān ṛṣimukhyān agastyaḥ; kenādattaṃ puṣkaraṃ me sujātam
yuṣmāñ śaṅke dīyatāṃ puṣkaraṃ me; na vai bhavanto hartum arhanti padmam
10śṛṇomi kālo hiṃsate dharmavīryaṃ; seyaṃ prāptā vardhate dharmapīḍā
purādharmo vardhate neha yāvat; tāvad gacchāmi paralokaṃ cirāya
11purā vedān brāhmaṇā grāmamadhye; ghuṣṭasvarā vṛṣalāñ śrāvayanti
purā rājā vyavahārān adharmyān; paśyaty ahaṃ paralokaṃ vrajāmi
12purāvarān pratyavarān garīyaso; yāvan narā nāvamaṃsyanti sarve
tamottaraṃ yāvad idaṃ na vartate; tāvad vrajāmi paralokaṃ cirāya
13purā prapaśyāmi pareṇa martyān; balīyasā durbalān bhujyamānān
tasmād yāsyāmi paralokaṃ cirāya; na hy utsahe draṣṭum īdṛṅ nṛloke
14tam āhur ārtā ṛṣayo maharṣiṃ; na te vayaṃ puṣkaraṃ corayāmaḥ
mithyābhiṣaṅgo bhavatā na kāryaḥ; śapāma tīkṣṇāñ śapathān maharṣe
15te niścitās tatra maharṣayas tu; saṃmanyanto dharmam evaṃ narendra
tato 'śapañ śapathān paryayeṇa; sahaiva te pārthiva putrapautraiḥ
16bhṛgur uvāca
16pratyākrośed ihākruṣṭas tāḍitaḥ pratitāḍayet
khādec ca pṛṣṭhamāṃsāni yas te harati puṣkaram
17vasiṣṭha uvāca
17asvādhyāyaparo loke śvānaṃ ca parikarṣatu
pure ca bhikṣur bhavatu yas te harati puṣkaram
18kaśyapa uvāca
18sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca
kūṭasākṣitvam abhyetu yas te harati puṣkaram
19gautama uvāca
19jīvatv ahaṃkṛto buddhyā vipaṇatv adhamena saḥ
karṣako matsarī cāstu yas te harati puṣkaram
20aṅgirā uvāca
20aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu
brahmahānikṛtiś cāstu yas te harati puṣkaram
21dhundhumāra uvāca
21akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu
ekaḥ saṃpannam aśnātu yas te harati puṣkaram
22pūrur uvāca
22cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu
śvaśurāt tasya vṛttiḥ syād yas te harati puṣkaram
23dilīpa uvāca
23udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ
tasya lokān sa vrajatu yas te harati puṣkaram
24śukra uvāca
24pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam
preṣyo bhavatu rājñaś ca yas te harati puṣkaram
25jamadagnir uvāca
25anadhyāyeṣv adhīyīta mitraṃ śrāddhe ca bhojayet
śrāddhe śūdrasya cāśnīyād yas te harati puṣkaram
26śibir uvāca
26anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca
tapasvibhir virudhyeta yas te harati puṣkaram
27yayātir uvāca
27anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ saṃprajāyatu
nirākarotu vedāṃś ca yas te harati puṣkaram
28nahuṣa uvāca
28atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ
vidyāṃ prayacchatu bhṛto yas te harati puṣkaram
29ambarīṣa uvāca
29nṛśaṃsas tyaktadharmo 'stu strīṣu jñātiṣu goṣu ca
brāhmaṇaṃ cāpi jahatu yas te harati puṣkaram
30nārada uvāca
30gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam
garīyaso 'vajānātu yas te harati puṣkaram
31nābhāga uvāca
31anṛtaṃ bhāṣatu sadā sadbhiś caiva virudhyatu
śulkena kanyāṃ dadatu yas te harati puṣkaram
32kavir uvāca
32padā sa gāṃ tāḍayatu sūryaṃ ca prati mehatu
śaraṇāgataṃ ca tyajatu yas te harati puṣkaram
33viśvāmitra uvāca
33karotu bhṛtako 'varṣāṃ rājñaś cāstu purohitaḥ
ṛtvig astu hy ayājyasya yas te harati puṣkaram
34parvata uvāca
34grāme cādhikṛtaḥ so 'stu kharayānena gacchatu
śunaḥ karṣatu vṛttyarthe yas te harati puṣkaram
35bharadvāja uvāca
35sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat
tat tasyāstu sadā pāpaṃ yas te harati puṣkaram
36aṣṭaka uvāca
36sa rājāstv akṛtaprajñaḥ kāmavṛttiś ca pāpakṛt
adharmeṇānuśāstūrvīṃ yas te harati puṣkaram
37gālava uvāca
37pāpiṣṭhebhyas tv anarghārhaḥ sa naro 'stu svapāpakṛt
dattvā dānaṃ kīrtayatu yas te harati puṣkaram
38arundhaty uvāca
38śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ
ekā svādu samaśnātu yā te harati puṣkaram
39vālakhilyā ūcuḥ
39ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu
dharmajñas tyaktadharmo 'stu yas te harati puṣkaram
40paśusakha uvāca
40agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ
parivrāṭ kāmavṛtto 'stu yas te harati puṣkaram
41surabhy uvāca
41bālvajena nidānena kāṃsyaṃ bhavatu dohanam
duhyeta paravatsena yā te harati puṣkaram
42bhīṣma uvāca
42tatas tu taiḥ śapathaiḥ śapyamānair; nānāvidhair bahubhiḥ kauravendra
sahasrākṣo devarāṭ saṃprahṛṣṭaḥ; samīkṣya taṃ kopanaṃ vipramukhyam
43athābravīn maghavā pratyayaṃ svaṃ; samābhāṣya tam ṛṣiṃ jātaroṣam
brahmarṣidevarṣinṛparṣimadhye; yat tan nibodheha mamādya rājan
44śakra uvāca
44adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye
ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yaḥ puṣkaram ādadāti
45sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ
brahmaṇaḥ sadanaṃ yātu yas te harati puṣkaram
46agastya uvāca
46āśīrvādas tvayā proktaḥ śapatho balasūdana
dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ
47indra uvāca
47na mayā bhagavaṃl lobhād dhṛtaṃ puṣkaram adya vai
dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi
48dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ
ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ
49tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama
atikramaṃ me bhagavan kṣantum arhasy anindita
50ity uktaḥ sa mahendreṇa tapasvī kopano bhṛśam
jagrāha puṣkaraṃ dhīmān prasannaś cābhavan muniḥ
51prayayus te tato bhūyas tīrthāni vanagocarāḥ
puṇyatīrtheṣu ca tathā gātrāṇy āplāvayanti te
52ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi
na mūrkhaṃ janayet putraṃ na bhavec ca nirākṛtiḥ
53na tam āpat spṛśet kā cin na jvaro na rujaś ca ha
virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt
54yaś ca śāstram anudhyāyed ṛṣibhiḥ paripālitam
sa gacched brahmaṇo lokam avyayaṃ ca narottama