Book 13 Chapter 95
1bhīṣma uvāca
1athātripramukhā rājan vane tasmin maharṣayaḥ
vyacaran bhakṣayanto vai mūlāni ca phalāni ca
2athāpaśyan supīnāṃsapāṇipādamukhodaram
parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham
3arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā
bhavitāro bhavanto vai naivam ity abravīd ṛṣīn
4vasiṣṭha uvāca
4naitasyeha yathāsmākam agnihotram anirhutam
sāyaṃ prātaś ca hotavyaṃ tena pīvāñ śunaḥsakhaḥ
5atrir uvāca
5naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam
kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñ śunaḥsakhaḥ
6viśvāmitra uvāca
6naitasyeha yathāsmākaṃ śaśvac chāstraṃ jaradgavaḥ
alasaḥ kṣutparo mūrkhas tena pīvāñ śunaḥsakhaḥ
7jamadagnir uvāca
7naitasyeha yathāsmākaṃ bhaktam indhanam eva ca
saṃcintya vārṣikaṃ kiṃ cit tena pīvāñ śunaḥsakhaḥ
8kaśyapa uvāca
8naitasyeha yathāsmākaṃ catvāraś ca sahodarāḥ
dehi dehīti bhikṣanti tena pīvāñ śunaḥsakhaḥ
9bharadvāja uvāca
9naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ
śoko bhāryāpavādena tena pīvāñ śunaḥsakhaḥ
10gautama uvāca
10naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam
ekaikaṃ vai trivārṣīyaṃ tena pīvāñ śunaḥsakhaḥ
11bhīṣma uvāca
11atha dṛṣṭvā parivrāṭ sa tān maharṣīñ śunaḥsakhaḥ
abhigamya yathānyāyaṃ pāṇisparśam athācarat
12paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām
anyonyena nivedyātha prātiṣṭhanta sahaiva te
13ekaniścayakāryāś ca vyacaranta vanāni te
ādadānāḥ samuddhṛtya mūlāni ca phalāni ca
14kadā cid vicarantas te vṛkṣair aviralair vṛtām
śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām
15bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām
vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām
16nānāvidhaiś ca vihagair jalaprakarasevibhiḥ
ekadvārām anādeyāṃ sūpatīrthām akardamām
17vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā
yātudhānīti vikhyātā padminīṃ tām arakṣata
18śunaḥsakhasahāyās tu bisārthaṃ te maharṣayaḥ
padminīm abhijagmus te sarve kṛtyābhirakṣitām
19tatas te yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām
sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ
20ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam
padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi
21yātudhāny uvāca
21yāsmi sāsmy anuyogo me na kartavyaḥ kathaṃ cana
ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ
22ṛṣaya ūcuḥ
22sarva eva kṣudhārtāḥ sma na cānyat kiṃ cid asti naḥ
bhavatyāḥ saṃmate sarve gṛhṇīmahi bisāny uta
23yātudhāny uvāca
23samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ
ekaiko nāma me proktvā tato gṛhṇīta māciram
24bhīṣma uvāca
24vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm
atriḥ kṣudhāparītātmā tato vacanam abravīt
25arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai
arātrir atrir ity eva nāma me viddhi śobhane
26yātudhāny uvāca
26yathodāhṛtam etat te mayi nāma mahāmune
durdhāryam etan manasā gacchāvatara padminīm
27vasiṣṭha uvāca
27vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣv api
variṣṭhatvāc ca vāsāc ca vasiṣṭha iti viddhi mām
28yātudhāny uvāca
28nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
29kaśyapa uvāca
29kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ
kāśyaḥ kāśanikāśatvād etan me nāma dhāraya
30yātudhāny uvāca
30yathodāhṛtam etat te mayi nāma mahāmune
durdhāryam etan manasā gacchāvatara padminīm
31bharadvāja uvāca
31bhare sutān bhare śiṣyān bhare devān bhare dvijān
bhare bhāryām anavyājo bharadvājo 'smi śobhane
32yātudhāny uvāca
32nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
33gautama uvāca
33godamo damago 'dhūmo damo durdarśanaś ca te
viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me
34yātudhāny uvāca
34yathodāhṛtam etat te mayi nāma mahāmune
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
35viśvāmitra uvāca
35viśvedevāś ca me mitraṃ mitram asmi gavāṃ tathā
viśvāmitram iti khyātaṃ yātudhāni nibodha me
36yātudhāny uvāca
36nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
37jamadagnir uvāca
37jājamadyajajā nāma mṛjā māha jijāyiṣe
jamadagnir iti khyātam ato māṃ viddhi śobhane
38yātudhāny uvāca
38yathodāhṛtam etat te mayi nāma mahāmune
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
39arundhaty uvāca
39dharāṃ dharitrīṃ vasudhāṃ bhartus tiṣṭhāmy anantaram
mano 'nurundhatī bhartur iti māṃ viddhy arundhatīm
40yātudhāny uvāca
40nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
41gaṇḍovāca
41gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā
gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave
42yātudhāny uvāca
42nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
43paśusakha uvāca
43sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā
gauṇaṃ paśusakhety evaṃ viddhi mām agnisaṃbhave
44yātudhāny uvāca
44nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
45śunaḥsakha uvāca
45ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe
śunaḥsakhasakhāyaṃ māṃ yātudhāny upadhāraya
46yātudhāny uvāca
46nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā
tasmāt sakṛd idānīṃ tvaṃ brūhi yan nāma te dvija
47śunaḥsakha uvāca
47sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā
tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram
48bhīṣma uvāca
48sā brahmadaṇḍakalpena tena mūrdhni hatā tadā
kṛtyā papāta medinyāṃ bhasmasāc ca jagāma ha
49śunaḥsakhaś ca hatvā tāṃ yātudhānīṃ mahābalām
bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat
50tatas te munayaḥ sarve puṣkarāṇi bisāni ca
yathākāmam upādāya samuttasthur mudānvitāḥ
51śrameṇa mahatā yuktās te bisāni kalāpaśaḥ
tīre nikṣipya padminyās tarpaṇaṃ cakrur ambhasā
52athotthāya jalāt tasmāt sarve te vai samāgaman
nāpaśyaṃś cāpi te tāni bisāni puruṣarṣabha
53ṛṣaya ūcuḥ
53kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā
nṛśaṃsenāpanītāni bisāny āhārakāṅkṣiṇām
54te śaṅkamānās tv anyonyaṃ papracchur dvijasattamāḥ
ta ūcuḥ śapathaṃ sarve kurma ity arikarśana
55ta uktvā bāḍham ity eva sarva eva śunaḥsakham
kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ
56atrir uvāca
56sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu
anadhyāyeṣv adhīyīta bisastainyaṃ karoti yaḥ
57vasiṣṭha uvāca
57anadhyāyaparo loke śunaḥ sa parikarṣatu
parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ
58śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu
arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ
59kaśyapa uvāca
59sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca
kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ
60vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca
yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ
61bharadvāja uvāca
61nṛśaṃsas tyaktadharmāstu strīṣu jñātiṣu goṣu ca
brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ
62upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca
juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ
63jamadagnir uvāca
63purīṣam utsṛjatv apsu hantu gāṃ cāpi dohinīm
anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ
64dveṣyo bhāryopajīvī syād dūrabandhuś ca vairavān
anyonyasyātithiś cāstu bisastainyaṃ karoti yaḥ
65gautama uvāca
65adhītya vedāṃs tyajatu trīn agnīn apavidhyatu
vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ
66udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ
tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ
67viśvāmitra uvāca
67jīvato vai gurūn bhṛtyān bharantv asya pare janāḥ
agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ
68aśucir brahmakūṭo 'stu ṛddhyā caivāpy ahaṃkṛtaḥ
karṣako matsarī cāstu bisastainyaṃ karoti yaḥ
69varṣān karotu bhṛtako rājñaś cāstu purohitaḥ
ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ
70arundhaty uvāca
70nityaṃ parivadec chvaśrūṃ bhartur bhavatu durmanāḥ
ekā svādu samaśnātu bisastainyaṃ karoti yā
71jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye
abhāgyāvīrasūr astu bisastainyaṃ karoti yā
72gaṇḍovāca
72anṛtaṃ bhāṣatu sadā sādhubhiś ca virudhyatu
dadātu kanyāṃ śulkena bisastainyaṃ karoti yā
73sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha
vikarmaṇā pramīyeta bisastainyaṃ karoti yā
74paśusakha uvāca
74dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ
daivateṣv anamaskāro bisastainyaṃ karoti yaḥ
75śunaḥsakha uvāca
75adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye
ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yo vai harate bisāni
76ṛṣaya ūcuḥ
76iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ
tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha
77śunaḥsakha uvāca
77nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ
satyam etan na mithyaitad bisastainyaṃ kṛtaṃ mayā
78mayā hy antarhitānīha bisānīmāni paśyata
parīkṣārthaṃ bhagavatāṃ kṛtam etan mayānaghāḥ
rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ
79yātudhānī hy atikruddhā kṛtyaiṣā vo vadhaiṣiṇī
vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ
80duṣṭā hiṃsyād iyaṃ pāpā yuṣmān praty agnisaṃbhavā
tasmād asmy āgato viprā vāsavaṃ māṃ nibodhata
81alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ
uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ
82bhīṣma uvāca
82tato maharṣayaḥ prītās tathety uktvā puraṃdaram
sahaiva tridaśendreṇa sarve jagmus triviṣṭapam
83evam ete mahātmāno bhogair bahuvidhair api
kṣudhā paramayā yuktāś chandyamānā mahātmabhiḥ
naiva lobhaṃ tadā cakrus tataḥ svargam avāpnuvan
84tasmāt sarvāsv avasthāsu naro lobhaṃ vivarjayet
eṣa dharmaḥ paro rājann alobha iti viśrutaḥ
85idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet
sukhabhāgī ca bhavati na ca durgāṇy avāpnute
86prīyante pitaraś cāsya ṛṣayo devatās tathā
yaśodharmārthabhāgī ca bhavati pretya mānavaḥ