Book 13 Chapter 92
1bhīṣma uvāca
1tathā vidhau pravṛtte tu sarva eva maharṣayaḥ
pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā
2ṛṣayo dharmanityās tu kṛtvā nivapanāny uta
tarpaṇaṃ cāpy akurvanta tīrthāmbhobhir yatavratāḥ
3nivāpair dīyamānaiś ca cāturvarṇyena bhārata
tarpitāḥ pitaro devās te nānnaṃ jarayanti vai
4ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha
somam evābhyapadyanta nivāpānnābhipīḍitāḥ
5te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ
nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām
6tān somaḥ pratyuvācātha śreyaś ced īpsitaṃ surāḥ
svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati
7te somavacanād devāḥ pitṛbhiḥ saha bhārata
meruśṛṅge samāsīnaṃ pitāmaham upāgaman
8pitara ūcuḥ
8nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam
prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām
9iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt
eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati
10agnir uvāca
10sahitās tāta bhokṣyāmo nivāpe samupasthite
jarayiṣyatha cāpy annaṃ mayā sārdhaṃ na saṃśayaḥ
11etac chrutvā tu pitaras tatas te vijvarābhavan
etasmāt kāraṇāc cāgneḥ prāktanaṃ dīyate nṛpa
12nivapte cāgnipūrve vai nivāpe puruṣarṣabha
na brahmarākṣasās taṃ vai nivāpaṃ dharṣayanty uta
rakṣāṃsi cāpavartante sthite deve vibhāvasau
13pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe
prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ
14brūyāc chrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ
somāyeti ca vaktavyaṃ tathā pitṛmateti ca
15rajasvalā ca yā nārī vyaṅgitā karṇayoś ca yā
nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ
16jalaṃ prataramāṇaś ca kīrtayeta pitāmahān
nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam
17pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhis tarpaṇaṃ punaḥ
suhṛtsaṃbandhivargāṇāṃ tato dadyāj jalāñjalim
18kalmāṣagoyugenātha yuktena tarato jalam
pitaro 'bhilaṣante vai nāvaṃ cāpy adhirohataḥ
sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ
19māsārdhe kṛṣṇapakṣasya kuryān nivapanāni vai
puṣṭir āyus tathā vīryaṃ śrīś caiva pitṛvartinaḥ
20pitāmahaḥ pulastyaś ca vasiṣṭhaḥ pulahas tathā
aṅgirāś ca kratuś caiva kaśyapaś ca mahān ṛṣiḥ
ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ
21ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ
pretās tu piṇḍasaṃbandhān mucyante tena karmaṇā
22ity eṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam
khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmy ataḥ param