Book 13 Chapter 91
1yudhiṣṭhira uvāca
1kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kim ātmakam
bhṛgvaṅgirasake kāle muninā katareṇa vā
2kāni śrāddheṣu varjyāni tathā mūlaphalāni ca
dhānyajātiś ca kā varjyā tan me brūhi pitāmaha
3bhīṣma uvāca
3yathā śrāddhaṃ saṃpravṛttaṃ yasmin kāle yad ātmakam
yena saṃkalpitaṃ caiva tan me śṛṇu janādhipa
4svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān
tasya vaṃśe mahārāja dattātreya iti smṛtaḥ
5dattātreyasya putro 'bhūn nimir nāma tapodhanaḥ
nimeś cāpy abhavat putraḥ śrīmān nāma śriyā vṛtaḥ
6pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ
kāladharmaparītātmā nidhanaṃ samupāgataḥ
7nimis tu kṛtvā śaucāni vidhidṛṣṭena karmaṇā
saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ
8atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ
tam eva gaṇayañ śokaṃ virātre pratyabudhyata
9tasyāsīt pratibuddhasya śokena pihitātmanaḥ
manaḥ saṃhṛtya viṣaye buddhir vistaragāminī
10tataḥ saṃcintayām āsa śrāddhakalpaṃ samāhitaḥ
yāni tasyaiva bhojyāni mūlāni ca phalāni ca
11uktāni yāni cānyāni yāni ceṣṭāni tasya ha
tāni sarvāṇi manasā viniścitya tapodhanaḥ
12amāvāsyāṃ mahāprājña viprān ānāyya pūjitān
dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot
13sapta viprāṃs tato bhojye yugapat samupānayat
ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ
14dakṣiṇāgrās tato darbhā viṣṭareṣu niveśitāḥ
pādayoś caiva viprāṇāṃ ye tv annam upabhuñjate
15kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ
pradadau śrīmate piṇḍaṃ nāmagotram udāharan
16tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ
paścāttāpena mahatā tapyamāno 'bhyacintayat
17akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam
kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti
18tataḥ saṃcintayām āsa vaṃśakartāram ātmanaḥ
dhyātamātras tathā cātrir ājagāma tapodhanaḥ
19athātris taṃ tathā dṛṣṭvā putraśokena karśitam
bhṛśam āśvāsayām āsa vāgbhir iṣṭābhir avyayaḥ
20nime saṃkalpitas te 'yaṃ pitṛyajñas tapodhanaḥ
mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam
21so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitas tvayā
ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet
22ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam
svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me
23kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana
tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ
24viśvedevāś ca ye nityaṃ pitṛbhiḥ saha gocarāḥ
tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā
25stotavyā ceha pṛthivī nivāpasyeha dhāriṇī
vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca
26udakānayane caiva stotavyo varuṇo vibhuḥ
tato 'gniś caiva somaś ca āpyāyyāv iha te 'nagha
27devās tu pitaro nāma nirmitā vai svayaṃbhuvā
ūṣmapāḥ sumahābhāgās teṣāṃ bhāgāḥ prakalpitāḥ
28te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt
saptakaḥ pitṛvaṃśas tu pūrvadṛṣṭaḥ svayaṃbhuvā
29viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te
teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām
30sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanas tathā
grāmniḥ kṣemaḥ samūhaś ca divyasānus tathaiva ca
31vivasvān vīryavān hrīmān kīrtimān kṛta eva ca
vipūrvaḥ somapūrvaś ca sūryaśrīś ceti nāmataḥ
32somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ
uṣṇīnābho nabhodaś ca viśvāyur dīptir eva ca
33camūharaḥ suveṣaś ca vyomāriḥ śaṃkaro bhavaḥ
īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt
34gaṇitaḥ pañcavīryaś ca ādityo raśmimāṃs tathā
saptakṛt somavarcāś ca viśvakṛt kavir eva ca
35anugoptā sugoptā ca naptā ceśvara eva ca
jitātmā munivīryaś ca dīptalomā bhayaṃkaraḥ
36atikarmā pratītaś ca pradātā cāṃśumāṃs tathā
śailābhaḥ paramakrodhī dhīroṣṇī bhūpatis tathā
37srajī vajrī varī caiva viśvedevāḥ sanātanāḥ
kīrtitās te mahābhāgāḥ kālasya gatigocarāḥ
38aśrāddheyāni dhānyāni kodravāḥ pulakās tathā
hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā
39palāṇḍuḥ saubhañjanakas tathā gṛñjanakādayaḥ
kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca
40grāmyaṃ vārāhamāṃsaṃ ca yac caivāprokṣitaṃ bhavet
kṛṣṇājājī viḍaś caiva śītapākī tathaiva ca
aṅkurādyās tathā varjyā iha śṛṅgāṭakāni ca
41varjayel lavaṇaṃ sarvaṃ tathā jambūphalāni ca
avakṣutāvaruditaṃ tathā śrāddheṣu varjayet
42nivāpe havyakavye vā garhitaṃ ca śvadarśanam
pitaraś caiva devāś ca nābhinandanti tad dhaviḥ
43caṇḍālaśvapacau varjyau nivāpe samupasthite
kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā
44saṃkīrṇayonir vipraś ca saṃbandhī patitaś ca yaḥ
varjanīyā budhair ete nivāpe samupasthite
45ity evam uktvā bhagavān svavaṃśajam ṛṣiṃ purā
pitāmahasabhāṃ divyāṃ jagāmātris tapodhanaḥ