Book 13 Chapter 88
1yudhiṣṭhira uvāca
1kiṃ svid dattaṃ pitṛbhyo vai bhavaty akṣayam īśvara
kiṃ haviś cirarātrāya kim ānantyāya kalpate
2bhīṣma uvāca
2havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ
tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira
3tilair vrīhiyavair māṣair adbhir mūlaphalais tathā
dattena māsaṃ prīyante śrāddhena pitaro nṛpa
4vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt
sarveṣv eva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ
5dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha
trīn māsān āvikenāhuś cāturmāsyaṃ śaśena tu
6ājena māsān prīyante pañcaiva pitaro nṛpa
vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu
7māsān aṣṭau pārṣatena rauraveṇa navaiva tu
gavayasya tu māṃsena tṛptiḥ syād daśamāsikī
8māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu
gavyena datte śrāddhe tu saṃvatsaram ihocyate
9yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha
vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī
10ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye
kālaśākaṃ ca lauhaṃ cāpy ānantyaṃ chāga ucyate
11gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira
sanatkumāro bhagavān purā mayy abhyabhāṣata
12api naḥ sa kule jāyād yo no dadyāt trayodaśīm
maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane
13ājena vāpi lauhena maghāsv eva yatavrataḥ
hasticchāyāsu vidhivat karṇavyajanavījitam
14eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ
15āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye
yat kiṃ cin madhusaṃmiśraṃ tad ānantyāya kalpate