Book 13 Chapter 85
1vasiṣṭha uvāca
1api cedaṃ purā rāma śrutaṃ me brahmadarśanam
pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ
2devasya mahatas tāta vāruṇīṃ bibhratas tanum
aiśvarye vāruṇe rāma rudrasyeśasya vai prabho
3ājagmur munayaḥ sarve devāś cāgnipurogamāḥ
yajñāṅgāni ca sarvāṇi vaṣaṭkāraś ca mūrtimān
4mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ
ṛgvedaś cāgamat tatra padakramavibhūṣitaḥ
5lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ
oṃkāraś cāvasan netre nigrahapragrahau tathā
6vedāś ca sopaniṣado vidyā sāvitry athāpi ca
bhūtaṃ bhavyaṃ bhaviṣyac ca dadhāra bhagavāñ śivaḥ
juhvac cātmany athātmānaṃ svayam eva tadā prabho
7devapatnyaś ca kanyāś ca devānāṃ caiva mātaraḥ
ājagmuḥ sahitās tatra tadā bhṛgukulodvaha
8yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ
svayaṃbhuvas tu tā dṛṣṭvā retaḥ samapatad bhuvi
9tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ
prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane
10tatas tasmin saṃpravṛtte satre jvalitapāvake
brahmaṇo juhvatas tatra prādurbhāvo babhūva ha
11skannamātraṃ ca tac chukraṃ sruveṇa pratigṛhya saḥ
ājyavan mantravac cāpi so 'juhod bhṛgunandana
12tataḥ saṃjanayām āsa bhūtagrāmaṃ sa vīryavān
tatas tu tejasas tasmāj jajñe lokeṣu taijasam
13tamasas tāmasā bhāvā vyāpi sattvaṃ tathobhayam
saguṇas tejaso nityaṃ tamasy ākāśam eva ca
14sarvabhūteṣv atha tathā sattvaṃ tejas tathā tamaḥ
śukre hute 'gnau tasmiṃs tu prādurāsaṃs trayaḥ prabho
15puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ
bhṛg ity eva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat
16aṅgārasaṃśrayāc caiva kavir ity aparo 'bhavat
saha jvālābhir utpanno bhṛgus tasmād bhṛguḥ smṛtaḥ
17marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt
aṅgārebhyo 'ṅgirās tāta vālakhilyāḥ śiloccayāt
atraivātreti ca vibho jātam atriṃ vadanty api
18tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ
vaikhānasāḥ samutpannās tapaḥśrutaguṇepsavaḥ
aśruto 'sya samutpannāv aśvinau rūpasaṃmatau
19śeṣāḥ prajānāṃ patayaḥ srotobhyas tasya jajñire
ṛṣayo lomakūpebhyaḥ svedāc chando malātmakam
20etasmāt kāraṇād āhur agniṃ sarvās tu devatāḥ
ṛṣayaḥ śrutasaṃpannā vedaprāmāṇyadarśanāt
21yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ
ahorātrā muhūrtās tu pittaṃ jyotiś ca vāruṇam
22raudraṃ lohitam ity āhur lohitāt kanakaṃ smṛtam
tan maitram iti vijñeyaṃ dhūmāc ca vasavaḥ smṛtāḥ
23arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ
uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ
24ādināthaś ca lokasya tat paraṃ brahma tad dhruvam
sarvakāmadam ity āhus tatra havyam udāvahat
25tato 'bravīn mahādevo varuṇaḥ paramātmakaḥ
mama satram idaṃ divyam ahaṃ gṛhapatis tv iha
26trīṇi pūrvāṇy apatyāni mama tāni na saṃśayaḥ
iti jānīta khagamā mama yajñaphalaṃ hi tat
27agnir uvāca
27madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca
mamaiva tāny apatyāni varuṇo hy avaśātmakaḥ
28athābravīl lokagurur brahmā lokapitāmahaḥ
mamaiva tāny apatyāni mama śukraṃ hutaṃ hi tat
29ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha
yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam
30tato 'bruvan devagaṇāḥ pitāmaham upetya vai
kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca
31vayaṃ ca bhagavan sarve jagac ca sacarācaram
tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ
varuṇaś ceśvaro devo labhatāṃ kāmam īpsitam
32nisargād varuṇaś cāpi brahmaṇo yādasāṃ patiḥ
jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam
33īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat
pitāmahas tv apatyaṃ vai kaviṃ jagrāha tattvavit
34tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt
āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ
bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau
35ete vipravarāḥ sarve prajānāṃ patayas trayaḥ
sarvaṃ saṃtānam eteṣām idam ity upadhāraya
36bhṛgos tu putrās tatrāsan sapta tulyā bhṛgor guṇaiḥ
cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca
37śukro vareṇyaś ca vibhuḥ savanaś ceti sapta te
bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api
38aṣṭau cāṅgirasaḥ putrā vāruṇās te 'py udāhṛtāḥ
bṛhaspatir utathyaś ca vayasyaḥ śāntir eva ca
39ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ
ete 'ṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ
40brāhmaṇasya kaveḥ putrā vāruṇās te 'py udāhṛtāḥ
aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ
41kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā
bhṛguś ca virajāś caiva kāśī cograś ca dharmavit
42aṣṭau kavisutā hy ete sarvam ebhir jagat tatam
prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ
43evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ
bhṛgoś ca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat
44varuṇaś cādito vipra jagrāha prabhur īśvaraḥ
kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau
45jagrāhāṅgirasaṃ devaḥ śikhī tasmād dhutāśanaḥ
tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ
46brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ
ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ
47sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ
tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam
48tathaiva vaṃśakartāras tava tejovivardhanāḥ
bhaveyur vedaviduṣaḥ sarve vākpatayas tathā
49devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ
āpnuvanti tapaś caiva brahmacaryaṃ paraṃ tathā
50sarve hi vayam ete ca tavaiva prasavaḥ prabho
devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha
51marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ
apatyānīti saṃprekṣya kṣamayāma pitāmaha
52te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ
sthāpayiṣyanti cātmānaṃ yugādinidhane tathā
53evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ
devaśreṣṭhasya lokādau vāruṇīṃ bibhratas tanum
54agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ
agner apatyam etad vai suvarṇam iti dhāraṇā
55agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam
jāmadagnya pramāṇajñā vedaśrutinidarśanāt
56kuśastambe juhoty agniṃ suvarṇaṃ tatra saṃsthitam
hute prītikarīm ṛddhiṃ bhagavāṃs tatra manyate
57tasmād agniparāḥ sarvā devatā iti śuśruma
brahmaṇo hi prasūto 'gnir agner api ca kāñcanam
58tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ
devatās te prayacchanti samastā iti naḥ śrutam
59tasya cātamaso lokā gacchataḥ paramāṃ gatim
svarloke rājarājyena so 'bhiṣicyeta bhārgava
60ādityodayane prāpte vidhimantrapuraskṛtam
dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ
61dadāty uditamātre yas tasya pāpmā vidhūyate
madhyāhne dadato rukmaṃ hanti pāpam anāgatam
62dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ
brahmavāyvagnisomānāṃ sālokyam upayāti saḥ
63sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām
iha loke yaśaḥ prāpya śāntapāpmā pramodate
64tataḥ saṃpadyate 'nyeṣu lokeṣv apratimaḥ sadā
anāvṛtagatiś caiva kāmacārī bhavaty uta
65na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat
suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān
66yas tu saṃjanayitvāgnim ādityodayanaṃ prati
dadyād vai vratam uddiśya sarvān kāmān samaśnute
67agnir ity eva tat prāhuḥ pradānaṃ vai sukhāvaham
yatheṣṭaguṇasaṃpannaṃ pravartakam iti smṛtam
68bhīṣma uvāca
68ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān
dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt
69etat te sarvam ākhyātaṃ suvarṇasya mahīpate
pradānasya phalaṃ caiva janma cāgnyam anuttamam
70tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu
dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi