Book 13 Chapter 81
1yudhiṣṭhira uvāca
1mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam
etad icchāmy ahaṃ śrotuṃ saṃśayo 'tra hi me mahān
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
gobhir nṛpeha saṃvādaṃ śriyā bharatasattama
3śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha
gāvo 'tha vismitās tasyā dṛṣṭvā rūpasya saṃpadam
4gāva ūcuḥ
4kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi
vismitāḥ sma mahābhāge tava rūpasya saṃpadā
5icchāmas tvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi
tattvena ca suvarṇābhe sarvam etad bravīhi naḥ
6śrīr uvāca
6lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā
mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ
7indro vivasvān somaś ca viṣṇur āpo 'gnir eva ca
mayābhipannā ṛdhyante ṛṣayo devatās tathā
8yāṃś ca dviṣāmy ahaṃ gāvas te vinaśyanti sarvaśaḥ
dharmārthakāmahīnāś ca te bhavanty asukhānvitāḥ
9evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām
icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā
āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ
10gāva ūcuḥ
10adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha
na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate
11vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai
yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā
12śrīr uvāca
12kim etad vaḥ kṣamaṃ gāvo yan māṃ nehābhyanandatha
na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm
13satyaś ca lokavādo 'yaṃ loke carati suvratāḥ
svayaṃ prāpte paribhavo bhavatīti viniścayaḥ
14mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ
devadānavagandharvāḥ piśācoragarākṣasāḥ
15kṣamam etad dhi vo gāvaḥ pratigṛhṇīta mām iha
nāvamanyā hy ahaṃ saumyās trailokye sacarācare
16gāva ūcuḥ
16nāvamanyāmahe devi na tvāṃ paribhavāmahe
adhruvā calacittāsi tatas tvāṃ varjayāmahe
17bahunātra kim uktena gamyatāṃ yatra vāñchasi
vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe
18śrīr uvāca
18avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ
pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti
19mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām
paritrāyantu māṃ nityaṃ bhajamānām aninditām
mānanāṃ tv aham icchāmi bhavatyaḥ satataṃ śubhāḥ
20apy ekāṅge tu vo vastum icchāmi ca sukutsite
na vo 'sti kutsitaṃ kiṃ cid aṅgeṣv ālakṣyate 'naghāḥ
21puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata
vaseyaṃ yatra cāṅge 'haṃ tan me vyākhyātum arhatha
22bhīṣma uvāca
22evam uktās tu tā gāvaḥ śubhāḥ karuṇavatsalāḥ
saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa
23avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini
śakṛnmūtre nivasa naḥ puṇyam etad dhi naḥ śubhe
24śrīr uvāca
24diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ
evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ
25bhīṣma uvāca
25evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata
paśyantīnāṃ tatas tāsāṃ tatraivāntaradhīyata
26etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam
māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama