Book 13 Chapter 80
1yudhiṣṭhira uvāca
1pavitrāṇāṃ pavitraṃ yac chreṣṭhaṃ loke ca yad bhavet
pāvanaṃ paramaṃ caiva tan me brūhi pitāmaha
2bhīṣma uvāca
2gāvo mahārthāḥ puṇyāś ca tārayanti ca mānavān
dhārayanti prajāś cemāḥ payasā haviṣā tathā
3na hi puṇyatamaṃ kiṃ cid gobhyo bharatasattama
etāḥ pavitrāḥ puṇyāś ca triṣu lokeṣv anuttamāḥ
4devānām upariṣṭāc ca gāvaḥ prativasanti vai
dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ
5māndhātā yauvanāśvaś ca yayātir nahuṣas tathā
gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ
gatāḥ paramakaṃ sthānaṃ devair api sudurlabham
6api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha
7ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ
abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ
pitaraṃ paripapraccha dṛṣṭalokaparāvaram
8ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate
kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ
9kena devāḥ pavitreṇa svargam aśnanti vā vibho
kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ
10dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param
pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha
11etac chrutvā tu vacanaṃ vyāsaḥ paramadharmavit
putrāyākathayat sarvaṃ tattvena bharatarṣabha
12vyāsa uvāca
12gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam
gāvaḥ puṇyāḥ pavitrāś ca pāvanaṃ dharma eva ca
13pūrvam āsannaśṛṅgā vai gāva ity anuśuśrumaḥ
śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam
14tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha
īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ
15tāsāṃ śṛṅgāṇy ajāyanta yasyā yādṛṅ manogatam
nānāvarṇāḥ śṛṅgavantyas tā vyarocanta putraka
16brahmaṇā varadattās tā havyakavyapradāḥ śubhāḥ
puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ
gāvas tejo mahad divyaṃ gavāṃ dānaṃ praśasyate
17ye caitāḥ saṃprayacchanti sādhavo vītamatsarāḥ
te vai sukṛtinaḥ proktāḥ sarvadānapradāś ca te
gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha
18yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ
puṣpāṇi ca sugandhīni divyāni dvijasattama
19sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā
20raktotpalavanaiś caiva maṇidaṇḍair hiraṇmayaiḥ
taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ
21mahārhamaṇipatraiś ca kāñcanaprabhakesaraiḥ
nīlotpalavimiśraiś ca sarobhir bahupaṅkajaiḥ
22karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ
saṃtānakavanaiḥ phullair vṛkṣaiś ca samalaṃkṛtāḥ
23nirmalābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
uddhūtapulinās tatra jātarūpaiś ca nimnagāḥ
24sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
jātarūpamayaiś cānyair hutāśanasamaprabhaiḥ
25sauvarṇagirayas tatra maṇiratnaśiloccayāḥ
sarvaratnamayair bhānti śṛṅgaiś cārubhir ucchritaiḥ
26nityapuṣpaphalās tatra nagāḥ patrarathākulāḥ
divyagandharasaiḥ puṣpaiḥ phalaiś ca bharatarṣabha
27ramante puṇyakarmāṇas tatra nityaṃ yudhiṣṭhira
sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ
28vimāneṣu vicitreṣu ramaṇīyeṣu bhārata
modante puṇyakarmāṇo viharanto yaśasvinaḥ
29upakrīḍanti tān rājañ śubhāś cāpsarasāṃ gaṇāḥ
etāṃl lokān avāpnoti gāṃ dattvā vai yudhiṣṭhira
30yāsām adhipatiḥ pūṣā māruto balavān balī
aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ
31surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ
prājāpatyā iti brahmañ japen nityaṃ yatavrataḥ
32gās tu śuśrūṣate yaś ca samanveti ca sarvaśaḥ
tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān
33na druhyen manasā cāpi goṣu tā hi sukhapradāḥ
arcayeta sadā caiva namaskāraiś ca pūjayet
dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute
34yena devāḥ pavitreṇa bhuñjate lokam uttamam
yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet
35ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute
36tryaham uṣṇaṃ piben mūtraṃ tryaham uṣṇaṃ pibet payaḥ
gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet
tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham
37nirhṛtaiś ca yavair gobhir māsaṃ prasṛtayāvakaḥ
brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati
38parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam
devatvam api ca prāptāḥ saṃsiddhāś ca mahābalāḥ
39gāvaḥ pavitrāḥ puṇyāś ca pāvanaṃ paramaṃ mahat
tāś ca dattvā dvijātibhyo naraḥ svargam upāśnute
40gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet
pūtābhir adbhir ācamya śucir bhavati nirmalaḥ
41agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi
vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ
42adhyāpayerañ śiṣyān vai gomatīṃ yajñasaṃmitām
trirātropoṣitaḥ śrutvā gomatīṃ labhate varam
43putrakāmaś ca labhate putraṃ dhanam athāpi ca
patikāmā ca bhartāraṃ sarvakāmāṃś ca mānavaḥ
gāvas tuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ
44evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ
rohiṇya iti jānīhi naitābhyo vidyate param
45ity uktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā
pūjayām āsa gā nityaṃ tasmāt tvam api pūjaya