Book 13 Chapter 79
1vasiṣṭha uvāca
1ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ
ghṛtanadyo ghṛtāvartās tā me santu sadā gṛhe
2ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam
ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam
3gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca
gāvo me sarvataś caiva gavāṃ madhye vasāmy aham
4ity ācamya japet sāyaṃ prātaś ca puruṣaḥ sadā
yad ahnā kurute pāpaṃ tasmāt sa parimucyate
5prāsādā yatra sauvarṇā vasor dhārā ca yatra sā
gandharvāpsaraso yatra tatra yānti sahasradāḥ
6navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ
vahanti yatra nadyo vai tatra yānti sahasradāḥ
7gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi
parām ṛddhim avāpyātha sa goloke mahīyate
8daśa cobhayataḥ pretya mātāpitroḥ pitāmahān
dadhāti sukṛtāṃl lokān punāti ca kulaṃ naraḥ
9dhenvāḥ pramāṇena samapramāṇāṃ; dhenuṃ tilānām api ca pradāya
pānīyadātā ca yamasya loke; na yātanāṃ kāṃ cid upaiti tatra
10pavitram agryaṃ jagataḥ pratiṣṭhā; divaukasāṃ mātaro 'thāprameyāḥ
anvālabhed dakṣiṇato vrajec ca; dadyāc ca pātre prasamīkṣya kālam
11dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ; kāṃsyopadohāṃ vasanottarīyām
pradāya tāṃ gāhati durvigāhyāṃ; yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ
12surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ
gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet
13nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam
nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati
14tvacā lomnātha śṛṅgaiś ca vālaiḥ kṣīreṇa medasā
yajñaṃ vahanti saṃbhūya kim asty abhyadhikaṃ tataḥ
15yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam
tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram
16guṇavacanasamuccayaikadeśo; nṛvara mayaiṣa gavāṃ prakīrtitas te
na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṃ tathānyat
17bhīṣma uvāca
17param idam iti bhūmipo vicintya; pravaram ṛṣer vacanaṃ tato mahātmā
vyasṛjata niyatātmavān dvijebhyaḥ; subahu ca godhanam āptavāṃś ca lokān