Book 13 Chapter 78
1vasiṣṭha uvāca
1śataṃ varṣasahasrāṇāṃ tapas taptaṃ suduścaram
gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti
2loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ
bhavema na ca lipyema doṣeṇeti paraṃtapa
3sa eva cetasā tena hato lipyeta sarvadā
śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ
4tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
pradātāraś ca golokān gaccheyur iti mānada
5tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ
evaṃ bhavatv iti vibhur lokāṃs tārayateti ca
6uttasthuḥ siddhikāmās tā bhūtabhavyasya mātaraḥ
tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ
7tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate
tathaiva sarvabhūtānāṃ gāvas tiṣṭhanti mūrdhani
8samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate
9rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate
10samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītāṃ somaloke mahīyate
11samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītām indraloke mahīyate
12samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītām agniloke mahīyate
13samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate
14apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām
pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute
15vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām
pradāya vastrasaṃvītāṃ vāyuloke mahīyate
16hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām
pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute
17palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām
pradāya vastrasaṃvītāṃ pitṛloke mahīyate
18savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām
vaiśvadevam asaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate
19samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm
suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute
20pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām
pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute
21vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam
pradāya marutāṃ lokān ajarān pratipadyate
22vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām
gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ
23śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam
dattvā prajāpater lokān viśokaḥ pratipadyate
24gopradānarato yāti bhittvā jaladasaṃcayān
vimānenārkavarṇena divi rājan virājatā
25taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ
ramayanti naraśreṣṭha gopradānarataṃ naram
26vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ
hāsaiś ca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate
27yāvanti lomāni bhavanti dhenvās; tāvanti varṣāṇi mahīyate saḥ
svargāc cyutaś cāpi tato nṛloke; kule samutpatsyati gomināṃ saḥ