Book 13 Chapter 75
1yudhiṣṭhira uvāca
1vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ
yena tāñ śāśvatāṃl lokān akhilān aśnuvīmahi
2bhīṣma uvāca
2na godānāt paraṃ kiṃ cid vidyate vasudhādhipa
gaur hi nyāyāgatā dattā sadyas tārayate kulam
3satām arthe samyag utpādito yaḥ; sa vai kḷptaḥ samyag iṣṭaḥ prajābhyaḥ
tasmāt pūrvaṃ hy ādikāle pravṛttaṃ; gavāṃ dāne śṛṇu rājan vidhiṃ me
4purā goṣūpanītāsu goṣu saṃdigdhadarśinā
māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata
5dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca
pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ
6āhvānaṃ ca prayuñjīta samaṅge bahuleti ca
praviśya ca gavāṃ madhyam imāṃ śrutim udāharet
7gaur me mātā govṛṣabhaḥ pitā me; divaṃ śarma jagatī me pratiṣṭhā
prapadyaivaṃ śarvarīm uṣya goṣu; munir vāṇīm utsṛjed gopradāne
8sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ
aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate
9utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane
trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ
10ūrjasvinya ūrjamedhāś ca yajño; garbho 'mṛtasya jagataś ca pratiṣṭhā
kṣitau rādhaḥprabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavādaḥ
11gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu
āmnātā me dadatīr āśrayaṃ tu; tathānuktāḥ santu sarvāśiṣo me
12śeṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṃpravṛttāḥ
yūyaṃ nityaṃ puṇyakarmopavāhyā; diśadhvaṃ me gatim iṣṭāṃ prapannāḥ
13yā vai yūyaṃ so 'ham adyaikabhāvo; yuṣmān dattvā cāham ātmapradātā
manaścyutā manaevopapannāḥ; saṃdhukṣadhvaṃ saumyarūpograrūpāḥ
14evaṃ tasyāgre pūrvam ardhaṃ vadeta; gavāṃ dātā vidhivat pūrvadṛṣṭam
pratibrūyāc cheṣam ardhaṃ dvijātiḥ; pratigṛhṇan vai gopradāne vidhijñaḥ
15gāṃ dadānīti vaktavyam arghyavastravasupradaḥ
ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet
16nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai
phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ
17evam etān guṇān vṛddhān gavādīnāṃ yathākramam
gopradātā samāpnoti samastān aṣṭame krame
18godaḥ śīlī nirbhayaś cārghadātā; na syād duḥkhī vasudātā ca kāmī
ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś candralokāḥ
19gā vai dattvā govratī syāt trirātraṃ; niśāṃ caikāṃ saṃvaseteha tābhiḥ
kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ; rasair vā goḥ śakṛtā prasnavair vā
20vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne
tathā gavāṃ vidhim āsādya yajvā; lokān agryān vindate nāvidhijñaḥ
21kāmān sarvān pārthivān ekasaṃsthān; yo vai dadyāt kāmadughāṃ ca dhenum
samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam
22na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye
guhyo hy ayaṃ sarvalokasya dharmo; nemaṃ dharmaṃ yatra tatra prajalpet
23santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu
yeṣāṃ dānaṃ dīyamānaṃ hy aniṣṭaṃ; nāstikyaṃ cāpy āśrayante hy apuṇyāḥ
24bārhaspatyaṃ vākyam etan niśamya; ye rājāno gopradānāni kṛtvā
lokān prāptāḥ puṇyaśīlāḥ suvṛttās; tān me rājan kīrtyamānān nibodha
25uśīnaro viṣvagaśvo nṛgaś ca; bhagīratho viśruto yauvanāśvaḥ
māndhātā vai mucukundaś ca rājā; bhūridyumno naiṣadhaḥ somakaś ca
26purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva
tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimantaḥ
27tathā rājā pṛthukarmā dilīpo; divaṃ prāpto gopradāne vidhijñaḥ
yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yuktaḥ
28tasmāt pārtha tvam apīmāṃ mayoktāṃ; bārhaspatīṃ bhāratīṃ dhārayasva
dvijāgryebhyaḥ saṃprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṃ kurūṇām
29vaiśaṃpāyana uvāca
29tathā sarvaṃ kṛtavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne
sa māndhātur devadevopadiṣṭaṃ; samyag dharmaṃ dhārayām āsa rājā
30iti nṛpa satataṃ gavāṃ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ
kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣas tadā babhūva
31sa nṛpatir abhavat sadaiva tābhyaḥ; prayatamanā hy abhisaṃstuvaṃś ca gā vai
nṛpadhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra