Book 13 Chapter 74
1yudhiṣṭhira uvāca
1visrambhito 'haṃ bhavatā dharmān pravadatā vibho
pravakṣyāmi tu saṃdehaṃ tan me brūhi pitāmaha
2vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute
niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam
3damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim
adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum
4apratigrāhake kiṃ ca phalaṃ loke pitāmaha
tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ saṃprayacchati
5svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam
satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam
6pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā
ācāryaguruśuśrūṣāsv anukrośānukampane
7etat sarvam aśeṣeṇa pitāmaha yathātatham
vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me
8bhīṣma uvāca
8yo vrataṃ vai yathoddiṣṭaṃ tathā saṃpratipadyate
akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ
9niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate
niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam
10svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca
ihaloke 'rthavān nityaṃ brahmaloke ca modate
11damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me
dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ
12yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ
prārthayanti ca yad dāntā labhante tan na saṃśayaḥ
13yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava
svarge tathā pramodante tapasā vikrameṇa ca
14dānair yajñaiś ca vividhair yathā dāntāḥ kṣamānvitāḥ
dātā kupyati no dāntas tasmād dānāt paro damaḥ
15yas tu dadyād akupyan hi tasya lokāḥ sanātanāḥ
krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ
16adṛśyāni mahārāja sthānāny ayutaśo divi
ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ
17damena yāni nṛpate gacchanti paramarṣayaḥ
kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ
18adhyāpakaḥ parikleśād akṣayaṃ phalam aśnute
vidhivat pāvakaṃ hutvā brahmaloke narādhipa
19adhītyāpi hi yo vedān nyāyavidbhyaḥ prayacchati
gurukarmapraśaṃsī ca so 'pi svarge mahīyate
20kṣatriyo 'dhyayane yukto yajane dānakarmaṇi
yuddhe yaś ca paritrātā so 'pi svarge mahīyate
21vaiśyaḥ svakarmanirataḥ pradānāl labhate mahat
śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārcchati
22śūrā bahuvidhāḥ proktās teṣām arthāṃś ca me śṛṇu
śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha
23yajñaśūrā dame śūrāḥ satyaśūrās tathāpare
yuddhaśūrās tathaivoktā dānaśūrāś ca mānavāḥ
24buddhiśūrās tathaivānye kṣamāśūrās tathāpare
ārjave ca tathā śūrāḥ śame vartanti mānavāḥ
25tais tais tu niyamaiḥ śūrā bahavaḥ santi cāpare
vedādhyayanaśūrāś ca śūrāś cādhyāpane ratāḥ
26guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare
mātṛśuśrūṣayā śūrā bhaikṣyaśūrās tathāpare
27sāṃkhyaśūrāś ca bahavo yogaśūrās tathāpare
araṇye gṛhavāse ca śūrāś cātithipūjane
sarve yānti parāṃl lokān svakarmaphalanirjitān
28dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam
satyaṃ ca bruvato nityaṃ samaṃ vā syān na vā samam
29aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
aśvamedhasahasrād dhi satyam eva viśiṣyate
30satyena sūryas tapati satyenāgniḥ pradīpyate
satyena māruto vāti sarvaṃ satye pratiṣṭhitam
31satyena devān prīṇāti pitṝn vai brāhmaṇāṃs tathā
satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet
32munayaḥ satyaniratā munayaḥ satyavikramāḥ
munayaḥ satyaśapathās tasmāt satyaṃ viśiṣyate
satyavantaḥ svargaloke modante bharatarṣabha
33damaḥ satyaphalāvāptir uktā sarvātmanā mayā
asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate
34brahmacaryasya tu guṇāñ śṛṇu me vasudhādhipa
ā janmamaraṇād yas tu brahmacārī bhaved iha
na tasya kiṃ cid aprāpyam iti viddhi janādhipa
35bahvyaḥ koṭyas tv ṛṣīṇāṃ tu brahmaloke vasanty uta
satye ratānāṃ satataṃ dāntānām ūrdhvaretasām
36brahmacaryaṃ dahed rājan sarvapāpāny upāsitam
brāhmaṇena viśeṣeṇa brāhmaṇo hy agnir ucyate
37pratyakṣaṃ ca tavāpy etad brāhmaṇeṣu tapasviṣu
bibheti hi yathā śakro brahmacāripradharṣitaḥ
tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate
38mātāpitroḥ pūjane yo dharmas tam api me śṛṇu
śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃ cana
mātaraṃ vānahaṃvādī gurum ācāryam eva ca
39tasya rājan phalaṃ viddhi svarloke sthānam uttamam
na ca paśyeta narakaṃ guruśuśrūṣur ātmavān