Book 13 Chapter 72
1brahmovāca
1yo 'yaṃ praśnas tvayā pṛṣṭo gopradānādhikāravān
nāsya praṣṭāsti loke 'smiṃs tvatto 'nyo hi śatakrato
2santi nānāvidhā lokā yāṃs tvaṃ śakra na paśyasi
paśyāmi yān ahaṃ lokān ekapatnyaś ca yāḥ striyaḥ
3karmabhiś cāpi suśubhaiḥ suvratā ṛṣayas tathā
saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ
4śarīranyāsamokṣeṇa manasā nirmalena ca
svapnabhūtāṃś ca tāṃl lokān paśyantīhāpi suvratāḥ
5te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ
na tatra kramate kālo na jarā na ca pāpakam
tathānyan nāśubhaṃ kiṃ cin na vyādhis tatra na klamaḥ
6yad yac ca gāvo manasā tasmin vāñchanti vāsava
tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt
kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃś ca bhuñjate
7vāpyaḥ sarāṃsi sarito vividhāni vanāni ca
gṛhāṇi parvatāś caiva yāvad dravyaṃ ca kiṃ cana
8manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate
īdṛśān viddhi tāṃl lokān nāsti lokas tato 'dhikaḥ
9tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ
ahaṃkārair virahitā yānti śakra narottamāḥ
10yaḥ sarvamāṃsāni na bhakṣayīta; pumān sadā yāvad antāya yuktaḥ
mātāpitror arcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānām anindyaḥ
11akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaś ca
yāvajjīvaṃ satyavṛtte rataś ca; dāne rato yaḥ kṣamī cāparādhe
12mṛdur dānto devaparāyaṇaś ca; sarvātithiś cāpi tathā dayāvān
īdṛgguṇo mānavaḥ saṃprayāti; lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca
13na pāradārī paśyati lokam enaṃ; na vai gurughno na mṛṣāpralāpī
sadāpavādī brāhmaṇaḥ śāntavedo; doṣair anyair yaś ca yukto durātmā
14na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ; śaṭho 'nṛjur dharmavidveṣakaś ca
na brahmahā manasāpi prapaśyed; gavāṃ lokaṃ puṇyakṛtāṃ nivāsam
15etat te sarvam ākhyātaṃ naipuṇena sureśvara
gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato
16dāyādyalabdhair arthair yo gāḥ krītvā saṃprayacchati
dharmārjitadhanakrītān sa lokān aśnute 'kṣayān
17yo vai dyūte dhanaṃ jitvā gāḥ krītvā saṃprayacchati
sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute
18dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ
pradattās tāḥ pradātṝṇāṃ saṃbhavanty akṣayā dhruvāḥ
19pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā
tasyāpīhākṣayāṃl lokān dhruvān viddhi śacīpate
20janmaprabhṛti satyaṃ ca yo brūyān niyatendriyaḥ
gurudvijasahaḥ kṣāntas tasya gobhiḥ samā gatiḥ
21na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate
manasā goṣu na druhyed govṛttir gonukampakaḥ
22satye dharme ca niratas tasya śakra phalaṃ śṛṇu
gosahasreṇa samitā tasya dhenur bhavaty uta
23kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu
tasyāpi śatatulyā gaur bhavatīti viniścayaḥ
24vaiśyasyaite yadi guṇās tasya pañcāśataṃ bhavet
śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam
25etac caivaṃ yo 'nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca
dāntaḥ kṣānto devatārcī praśāntaḥ; śucir buddho dharmaśīlo 'nahaṃvāk
26mahat phalaṃ prāpnute sa dvijāya; dattvā dogdhrīṃ vidhinānena dhenum
nityaṃ dadyād ekabhaktaḥ sadā ca; satye sthito guruśuśrūṣitā ca
27 vedādhyāyī goṣu yo bhaktimāṃś ca; nityaṃ dṛṣṭvā yo 'bhinandeta gāś ca
ā jātito yaś ca gavāṃ nameta; idaṃ phalaṃ śakra nibodha tasya
28 yat syād iṣṭvā rājasūye phalaṃ tu; yat syād iṣṭvā bahunā kāñcanena
etat tulyaṃ phalam asyāhur agryaṃ; sarve santas tv ṛṣayo ye ca siddhāḥ
29yo 'graṃ bhaktān kiṃ cid aprāśya dadyād; gobhyo nityaṃ govratī satyavādī
śānto buddho gosahasrasya puṇyaṃ; saṃvatsareṇāpnuyāt puṇyaśīlaḥ
30ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat
daśa varṣāṇy anantāni govratī gonukampakaḥ
31ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati
yāvanti tasya proktāni divasāni śatakrato
tāvac chatānāṃ sa gavāṃ phalam āpnoti śāśvatam
32brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu
pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam
tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ
33yaś cātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati
yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute
lomni lomni mahābhāga lokāś cāsyākṣayāḥ smṛtāḥ
34saṃgrāmeṣv arjayitvā tu yo vai gāḥ saṃprayacchati
ātmavikrayatulyās tāḥ śāśvatā viddhi kauśika
35alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ
durgāt sa tārito dhenvā kṣīranadyāṃ pramodate
36na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca
kālajñānaṃ vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam
37svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ; vaitānasthaṃ pāpabhīruṃ kṛtajñam
goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ
38vṛttiglāne sīdati cātimātraṃ; kṛṣyarthaṃ vā homahetoḥ prasūtyām
gurvarthaṃ vā bālasaṃvṛddhaye vā; dhenuṃ dadyād deśakāle viśiṣṭe
39antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caukajāś ca
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ
40balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ
yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā
41tisro rātrīs tv adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ
vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās; tryahaṃ dattvā gorasair vartitavyam
42dattvā dhenuṃ suvratāṃ sādhuvatsāṃ; kalyāṇavṛttām apalāyinīṃ ca
yāvanti lomāni bhavanti tasyās; tāvanti varṣāṇi vasaty amutra
43tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ; dattvā yuvānaṃ balinaṃ vinītam
halasya voḍhāram anantavīryaṃ; prāpnoti lokān daśadhenudasya
44kāntāre brāhmaṇān gāś ca yaḥ paritrāti kauśika
kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu
aśvamedhakratos tulyaṃ phalaṃ bhavati śāśvatam
45mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate
lokān bahuvidhān divyān yad vāsya hṛdi vartate
46tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ
gobhiś ca samanujñātaḥ sarvatra sa mahīyate
47yas tv etenaiva vidhinā gāṃ vaneṣv anugacchati
tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ
48akāmaṃ tena vastavyaṃ muditena śatakrato
mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati