Book 13 Chapter 71
1yudhiṣṭhira uvāca
1uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati
māhātmyam api caivoktam uddeśena gavāṃ prabho
2nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā
ekāparādhād ajñānāt pitāmaha mahāmate
3dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ
mokṣahetur abhūt kṛṣṇas tad apy avadhṛtaṃ mayā
4kiṃ tv asti mama saṃdeho gavāṃ lokaṃ prati prabho
tattvataḥ śrotum icchāmi godā yatra viśanty uta
5bhīṣma uvāca
5atrāpy udāharantīmam itihāsaṃ purātanam
yathāpṛcchat padmayonim etad eva śatakratuḥ
6śakra uvāca
6svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā
golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me
7kīdṛśā bhagavaṃl lokā gavāṃ tad brūhi me 'nagha
yān āvasanti dātāra etad icchāmi veditum
8kīdṛśāḥ kiṃphalāḥ kaḥ svit paramas tatra vai guṇaḥ
kathaṃ ca puruṣās tatra gacchanti vigatajvarāḥ
9kiyat kālaṃ pradānasya dātā ca phalam aśnute
kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham
10bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam
adattvā gopradāḥ santi kena vā tac ca śaṃsa me
11kathaṃ ca bahudātā syād alpadātrā samaḥ prabho
alpapradātā bahudaḥ kathaṃ ca syād iheśvara
12kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate
etat tathyena bhagavan mama śaṃsitum arhasi