Book 13 Chapter 69
1bhīṣma uvāca
1atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane
nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha
2niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ
adṛśyata mahākūpas tṛṇavīrutsamāvṛtaḥ
3prayatnaṃ tatra kurvāṇās tasmāt kūpāj jalārthinaḥ
śrameṇa mahatā yuktās tasmiṃs toye susaṃvṛte
4dadṛśus te mahākāyaṃ kṛkalāsam avasthitam
tasya coddharaṇe yatnam akurvaṃs te sahasraśaḥ
5pragrahaiś carmapaṭṭaiś ca taṃ baddhvā parvatopamam
nāśaknuvan samuddhartuṃ tato jagmur janārdanam
6kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān
tasya nāsti samuddhartety atha kṛṣṇe nyavedayan
7sa vāsudevena samuddhṛtaś ca; pṛṣṭaś ca kāmān nijagāda rājā
nṛgas tadātmānam atho nyavedayat; purātanaṃ yajñasahasrayājinam
8 tathā bruvāṇaṃ tu tam āha mādhavaḥ; śubhaṃ tvayā karma kṛtaṃ na pāpakam
kathaṃ bhavān durgatim īdṛśīṃ gato; narendra tad brūhi kim etad īdṛśam
9 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ; punaḥ śatāny aṣṭa śatāyutāni
tvayā purā dattam itīha śuśruma; nṛpa dvijebhyaḥ kva nu tad gataṃ tava
10nṛgas tato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ
proṣitasya paribhraṣṭā gaur ekā mama godhane
11gavāṃ sahasre saṃkhyātā tadā sā paśupair mama
sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā
12apaśyat parimārgaṃś ca tāṃ yāṃ paragṛhe dvijaḥ
mameyam iti covāca brāhmaṇo yasya sābhavat
13tāv ubhau samanuprāptau vivadantau bhṛśajvarau
bhavān dātā bhavān hartety atha tau māṃ tadocatuḥ
14śatena śatasaṃkhyena gavāṃ vinimayena vai
yāce pratigrahītāraṃ sa tu mām abravīd idam
15deśakālopasaṃpannā dogdhrī kṣāntātivatsalā
svādukṣīrapradā dhanyā mama nityaṃ niveśane
16kṛśaṃ ca bharate yā gaur mama putram apastanam
na sā śakyā mayā hātum ity uktvā sa jagāma ha
17tatas tam aparaṃ vipraṃ yāce vinimayena vai
gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti
18brāhmaṇa uvāca
18na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe
saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana
19rukmam aśvāṃś ca dadato rajataṃ syandanāṃs tathā
na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ
20etasminn eva kāle tu coditaḥ kāladharmaṇā
pitṛlokam ahaṃ prāpya dharmarājam upāgamam
21yamas tu pūjayitvā māṃ tato vacanam abravīt
nāntaḥ saṃkhyāyate rājaṃs tava puṇyasya karmaṇaḥ
22asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā
carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi
23rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava
brāhmaṇasvasya cādānaṃ trividhas te vyatikramaḥ
24pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścāc chubham iti prabho
dharmarājaṃ bruvann evaṃ patito 'smi mahītale
25aśrauṣaṃ pracyutaś cāhaṃ yamasyoccaiḥ prabhāṣataḥ
vāsudevaḥ samuddhartā bhavitā te janārdanaḥ
26pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte
prāpsyase śāśvatāṃl lokāñ jitān svenaiva karmaṇā
27kūpe 'tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha
tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ
28tvayā tu tārito 'smy adya kim anyatra tapobalāt
anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai
29anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam
vimānaṃ divyam āsthāya yayau divam ariṃdama
30tatas tasmin divaṃ prāpte nṛge bharatasattama
vāsudeva imaṃ ślokaṃ jagāda kurunandana
31brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā
brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva
32satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate
vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt
33pradānaṃ phalavat tatra drohas tatra tathāphalaḥ
apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira