Book 13 Chapter 66
1yudhiṣṭhira uvāca
1śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam
annaṃ tu te viśeṣeṇa praśastam iha bhārata
2pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam
ity etac chrotum icchāmi vistareṇa pitāmaha
3bhīṣma uvāca
3hanta te vartayiṣyāmi yathāvad bharatarṣabha
gadatas tan mamādyeha śṛṇu satyaparākrama
pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha
4yad annaṃ yac ca pānīyaṃ saṃpradāyāśnute naraḥ
na tasmāt paramaṃ dānaṃ kiṃ cid astīti me matiḥ
5annāt prāṇabhṛtas tāta pravartante hi sarvaśaḥ
tasmād annaṃ paraṃ loke sarvadāneṣu kathyate
6annād balaṃ ca tejaś ca prāṇināṃ vardhate sadā
annadānam atas tasmāc chreṣṭham āha prajāpatiḥ
7sāvitryā hy api kaunteya śrutaṃ te vacanaṃ śubham
yataś caitad yathā caitad devasatre mahāmate
8anne datte nareṇeha prāṇā dattā bhavanty uta
prāṇadānād dhi paramaṃ na dānam iha vidyate
9śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ
prāṇān dattvā kapotāya yat prāptaṃ śibinā purā
10tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate
gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam
11annaṃ cāpi prabhavati pānīyāt kurusattama
nīrajātena hi vinā na kiṃ cit saṃpravartate
12nīrajātaś ca bhagavān somo grahagaṇeśvaraḥ
amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā
13annauṣadhyo mahārāja vīrudhaś ca jalodbhavāḥ
yataḥ prāṇabhṛtāṃ prāṇāḥ saṃbhavanti viśāṃ pate
14devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā
pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ
15annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ
tac ca sarvaṃ naravyāghra pānīyāt saṃpravartate
16tasmāt pānīyadānād vai na paraṃ vidyate kva cit
tac ca dadyān naro nityaṃ ya icched bhūtim ātmanaḥ
17dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate
śatrūṃś cāpy adhi kaunteya sadā tiṣṭhati toyadaḥ
18sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm
pretya cānantyam āpnoti pāpebhyaś ca pramucyate
19toyado manujavyāghra svargaṃ gatvā mahādyute
akṣayān samavāpnoti lokān ity abravīn manuḥ