Book 13 Chapter 65
1yudhiṣṭhira uvāca
1dahyamānāya viprāya yaḥ prayacchaty upānahau
yat phalaṃ tasya bhavati tan me brūhi pitāmaha
2bhīṣma uvāca
2upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ
mardate kaṇṭakān sarvān viṣamān nistaraty api
sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira
3yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate
upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam
śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi
4yudhiṣṭhira uvāca
4yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam
gopradāne 'nnadāne ca bhūyas tad brūhi kaurava
5bhīṣma uvāca
5śṛṇuṣva mama kaunteya tiladānasya yat phalam
niśamya ca yathānyāyaṃ prayaccha kurusattama
6pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā
tiladānena vai tasmāt pitṛpakṣaḥ pramodate
7māghamāse tilān yas tu brāhmaṇebhyaḥ prayacchati
sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati
8sarvakāmaiḥ sa yajate yas tilair yajate pitṝn
na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃ cana
9maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtās tilāḥ
tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho
10pauṣṭikā rūpadāś caiva tathā pāpavināśanāḥ
tasmāt sarvapradānebhyas tiladānaṃ viśiṣyate
11āpastambaś ca medhāvī śaṅkhaś ca likhitas tathā
maharṣir gautamaś cāpi tiladānair divaṃ gatāḥ
12tilahomaparā viprāḥ sarve saṃyatamaithunāḥ
samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ
13sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam
akṣayaṃ sarvadānānāṃ tiladānam ihocyate
14utpanne ca purā havye kuśikarṣiḥ paraṃtapa
tilair agnitrayaṃ hutvā prāptavān gatim uttamām
15iti proktaṃ kuruśreṣṭha tiladānam anuttamam
vidhānaṃ yena vidhinā tilānām iha śasyate
16ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām
samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā
17devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ
śubhaṃ deśam ayācanta yajema iti pārthiva
18devā ūcuḥ
18bhagavaṃs tvaṃ prabhur bhūmeḥ sarvasya tridivasya ca
yajemahi mahābhāga yajñaṃ bhavadanujñayā
nānanujñātabhūmir hi yajñasya phalam aśnute
19tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca
prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi
20brahmovāca
20dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ
yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ
21devā ūcuḥ
21bhagavan kṛtakāmāḥ smo yakṣyāmas tv āptadakṣiṇaiḥ
imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā
22bhīṣma uvāca
22tato 'gastyaś ca kaṇvaś ca bhṛgur atrir vṛṣākapiḥ
asito devalaś caiva devayajñam upāgaman
23tato devā mahātmāna ījire yajñam acyuta
tathā samāpayām āsur yathākālaṃ surarṣabhāḥ
24ta iṣṭayajñās tridaśā himavaty acalottame
ṣaṣṭham aṃśaṃ kratos tasya bhūmidānaṃ pracakrire
25prādeśamātraṃ bhūmes tu yo dadyād anupaskṛtam
na sīdati sa kṛcchreṣu na ca durgāṇy avāpnute
26śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām
pradāya suralokasthaḥ puṇyānte 'pi na cālyate
27mudito vasate prājñaḥ śakreṇa saha pārthiva
pratiśrayapradātā ca so 'pi svarge mahīyate
28adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ
gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute
29tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat
āsaptamaṃ tārayati kulaṃ bharatasattama
30kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt
ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet
31na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃ cana
na śmaśānaparītāṃ ca na ca pāpaniṣevitām
32pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ
tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate
33tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ
piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ
34aṭavīparvatāś caiva nadītīrthāni yāni ca
sarvāṇy asvāmikāny āhur na hi tatra parigrahaḥ
35ity etad bhūmidānasya phalam uktaṃ viśāṃ pate
ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha
36gāvo 'dhikās tapasvibhyo yasmāt sarvebhya eva ca
tasmān maheśvaro devas tapas tābhiḥ samāsthitaḥ
37brahmaloke vasanty etāḥ somena saha bhārata
āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim
38payasā haviṣā dadhnā śakṛtāpy atha carmaṇā
asthibhiś copakurvanti śṛṅgair vālaiś ca bhārata
39nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate
na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavaty uta
40brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam
ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ
41rantidevasya yajñe tāḥ paśutvenopakalpitāḥ
tataś carmaṇvatī rājan gocarmabhyaḥ pravartitā
42paśutvāc ca vinirmuktāḥ pradānāyopakalpitāḥ
tā imā vipramukhyebhyo yo dadāti mahīpate
nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva
43gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati
sarvatra vijayaṃ cāpi labhate manujādhipa
44amṛtaṃ vai gavāṃ kṣīram ity āha tridaśādhipaḥ
tasmād dadāti yo dhenum amṛtaṃ sa prayacchati
45agnīnām avyayaṃ hy etad dhaumyaṃ vedavido viduḥ
tasmād dadāti yo dhenuṃ sa haumyaṃ saṃprayacchati
46svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim
vipre guṇayute dadyāt sa vai svarge mahīyate
47prāṇā vai prāṇinām ete procyante bharatarṣabha
tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati
48gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ
tasmād dadāti yo dhenuṃ śaraṇaṃ saṃprayacchati
49na vadhārthaṃ pradātavyā na kīnāśe na nāstike
gojīvine na dātavyā tathā gauḥ puruṣarṣabha
50dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām
akṣayaṃ narakaṃ yātīty evam āhur manīṣiṇaḥ
51na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā
na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai
52daśagosahasradaḥ samyak śakreṇa saha modate
akṣayāṃl labhate lokān naraḥ śatasahasradaḥ
53ity etad gopradānaṃ ca tiladānaṃ ca kīrtitam
tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata
54annadānaṃ pradhānaṃ hi kaunteya paricakṣate
annasya hi pradānena rantidevo divaṃ gataḥ
55śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa
svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa
56na hiraṇyair na vāsobhir nāśvadānena bhārata
prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho
57annaṃ vai paramaṃ dravyam annaṃ śrīś ca parā matā
annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā
58sadbhyo dadāti yaś cānnaṃ sadaikāgramanā naraḥ
na sa durgāṇy avāpnotīty evam āha parāśaraḥ
59arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet
yadanno hi naro rājaṃs tadannās tasya devatāḥ
60kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karoty uta
sa saṃtarati durgāṇi pretya cānantyam aśnute
61abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ
sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha
62sukṛcchrām āpadaṃ prāptaś cānnadaḥ puruṣas taret
pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati
63ity etad annadānasya tiladānasya caiva ha
bhūmidānasya ca phalaṃ godānasya ca kīrtitam