Book 13 Chapter 64
1bhīṣma uvāca
1sarvān kāmān prayacchanti ye prayacchanti kāñcanam
ity evaṃ bhagavān atriḥ pitāmahasuto 'bravīt
2pavitraṃ śucy athāyuṣyaṃ pitṝṇām akṣayaṃ ca tat
suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam
3pānīyadānaṃ paramaṃ dānānāṃ manur abravīt
tasmād vāpīś ca kūpāṃś ca taḍāgāni ca khānayet
4ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ
kūpaḥ pravṛttapānīyaḥ supravṛttaś ca nityaśaḥ
5sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye
gāvaḥ pibanti viprāś ca sādhavaś ca narāḥ sadā
6nidāghakāle pānīyaṃ yasya tiṣṭhaty avāritam
sa durgaṃ viṣamaṃ kṛcchraṃ na kadā cid avāpnute
7bṛhaspater bhagavataḥ pūṣṇaś caiva bhagasya ca
aśvinoś caiva vahneś ca prītir bhavati sarpiṣā
8paramaṃ bheṣajaṃ hy etad yajñānām etad uttamam
rasānām uttamaṃ caitat phalānāṃ caitad uttamam
9phalakāmo yaśaskāmaḥ puṣṭikāmaś ca nityadā
ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān
10ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati
tasmai prayacchato rūpaṃ prītau devāv ihāśvinau
11pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati
gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadā cana
12pipāsayā na mriyate sopacchandaś ca dṛśyate
na prāpnuyāc ca vyasanaṃ karakān yaḥ prayacchati
13prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ
upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā
14yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati
pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ
15sidhyanty arthāḥ sadā tasya kāryāṇi vividhāni ca
upary upari śatrūṇāṃ vapuṣā dīpyate ca saḥ
16bhagavāṃś cāsya suprīto vahnir bhavati nityaśaḥ
na taṃ tyajante paśavaḥ saṃgrāme ca jayaty api
17putrāñ chriyaṃ ca labhate yaś chatraṃ saṃprayacchati
cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute
18nidāghakāle varṣe vā yaś chatraṃ saṃprayacchati
nāsya kaś cin manodāhaḥ kadā cid api jāyate
kṛcchrāt sa viṣamāc caiva vipra mokṣam avāpnute
19pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate
evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ