Book 13 Chapter 63
1yudhiṣṭhira uvāca
1śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ
nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
devakyāś caiva saṃvādaṃ devarṣer nāradasya ca
3dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam
papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī
4tasyāḥ saṃpṛcchamānāyā devarṣir nāradas tadā
ācaṣṭa vidhivat sarvaṃ yat tac chṛṇu viśāṃ pate
5nārada uvāca
5kṛttikāsu mahābhāge pāyasena sasarpiṣā
saṃtarpya brāhmaṇān sādhūṃl lokān āpnoty anuttamān
6rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā
payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye
7dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate
gacchanti mānuṣāl lokāt svargalokam anuttamam
8ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ
naras tarati durgāṇi kṣuradhārāṃś ca parvatān
9apūpān punarvasau dattvā tathaivānnāni śobhane
yaśasvī rūpasaṃpanno bahvanne jāyate kule
10puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca
anālokeṣu lokeṣu somavat sa virājate
11āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati
sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati
12maghāsu tilapūrṇāni vardhamānāni mānavaḥ
pradāya putrapaśumān iha pretya ca modate
13phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ
bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati
14ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam
uttarāviṣaye dattvā svargaloke mahīyate
15yad yat pradīyate dānam uttarāviṣaye naraiḥ
mahāphalam anantaṃ ca bhavatīti viniścayaḥ
16haste hastirathaṃ dattvā caturyuktam upoṣitaḥ
prāpnoti paramāṃl lokān puṇyakāmasamanvitān
17citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃś ca bhārata
caraty apsarasāṃ loke ramate nandane tathā
18svātāv atha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ
prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ
19viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām
saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam
20pitṝn devāṃś ca prīṇāti pretya cānantyam aśnute
na ca durgāṇy avāpnoti svargalokaṃ ca gacchati
21dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati
narakādīṃś ca saṃkleśān nāpnotīti viniścayaḥ
22anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ
dattvā yugaśataṃ cāpi naraḥ svarge mahīyate
23kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam
jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati
24mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ
pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati
25atha pūrvāsv aṣāḍhāsu dadhipātrāṇy upoṣitaḥ
kulavṛttopasaṃpanne brāhmaṇe vedapārage
pradāya jāyate pretya kule subahugokule
26udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam
dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt
27dugdhaṃ tv abhijite yoge dattvā madhughṛtāplutam
dharmanityo manīṣibhyaḥ svargaloke mahīyate
28śravaṇe kambalaṃ dattvā vastrāntaritam eva ca
śvetena yāti yānena sarvalokān asaṃvṛtān
29goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ
vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate
30gandhāñ śatabhiṣagyoge dattvā sāgurucandanān
prāpnoty apsarasāṃ lokān pretya gandhāṃś ca śāśvatān
31pūrvabhādrapadāyoge rājamāṣān pradāya tu
sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet
32aurabhram uttarāyoge yas tu māṃsaṃ prayacchati
sa pitṝn prīṇayati vai pretya cānantyam aśnute
33kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati
sā pretya kāmān ādāya dātāram upatiṣṭhati
34ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ
hastyaśvarathasaṃpanne varcasvī jāyate kule
35bharaṇīṣu dvijātibhyas tiladhenuṃ pradāya vai
gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśas tathā
36bhīṣma uvāca
36ity eṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ
devakyā nāradeneha sā snuṣābhyo 'bravīd idam