Book 13 Chapter 61
1yudhiṣṭhira uvāca
1idaṃ deyam idaṃ deyam itīyaṃ śruticodanā
bahudeyāś ca rājānaḥ kiṃ svid deyam anuttamam
2bhīṣma uvāca
2ati dānāni sarvāṇi pṛthivīdānam ucyate
acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān
3dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃs tathā
bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ
4yāvad bhūmer āyur iha tāvad bhūmida edhate
na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira
5apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam
bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ
6svakarmaivopajīvanti narā iha paratra ca
bhūmir bhūtir mahādevī dātāraṃ kurute priyam
7ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ
punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ
8yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ
saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām
9ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam
punāti dattā pṛthivī dātāram iti śuśruma
10api pāpasamācāraṃ brahmaghnam api vānṛtam
saiva pāpaṃ pāvayati saiva pāpāt pramocayet
11api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā
12nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam
dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam
tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ
13nābhūmipatinā bhūmir adhiṣṭheyā kathaṃ cana
na vā pātreṇa vā gūhed antardhānena vā caret
ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam
14yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ
bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi
pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ
15yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi
na tasya śatravo rājan praśāsanti vasuṃdharām
16yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ
api gocarmamātreṇa bhūmidānena pūyate
17ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ
tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam
18alpāntaram idaṃ śaśvat purāṇā menire janāḥ
yo yajed aśvamedhena dadyād vā sādhave mahīm
19api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ
aśakyam ekam evaitad bhūmidānam anuttamam
20suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca
sarvam etan mahāprājña dadāti vasudhāṃ dadat
21tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā
gurudaivatapūjā ca nātivartanti bhūmidam
22bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
brahmalokagatāḥ siddhā nātikrāmanti bhūmidam
23yathā janitrī kṣīreṇa svaputraṃ bharate sadā
anugṛhṇāti dātāraṃ tathā sarvarasair mahī
24mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ
ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam
25pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ
saṃtarpayati śāntātmā yo dadāti vasuṃdharām
26kṛśāya mriyamāṇāya vṛttimlānāya sīdate
bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ
27yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta
evam eva mahābhāga bhūmir bhavati bhūmidam
28halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api
udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ
29brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam
naraḥ pratigrāhya mahīṃ na yāti yamasādanam
30yathā candramaso vṛddhir ahany ahani jāyate
tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate
31atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ
yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai
32mām evādatta māṃ datta māṃ dattvā mām avāpsyatha
asmiṃl loke pare caiva tataś cājanane punaḥ
33ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ
śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati
34kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat
prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa
35punāti ya idaṃ veda veda cāhaṃ tathaiva ca
prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā
36abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam
yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām
37so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam
rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam
38atha yeṣām adharmajño rājā bhavati nāstikaḥ
na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca
39sadā bhavanti codvignās tasya duścaritair narāḥ
yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat
40atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ
sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca
41tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ
yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ
42sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt
sa dātā sa ca vikrānto yo dadāti vasuṃdharām
43ādityā iva dīpyante tejasā bhuvi mānavāḥ
dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije
44yathā bījāni rohanti prakīrṇāni mahītale
tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ
45ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ
śūlapāṇiś ca bhagavān pratinandanti bhūmidam
46bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca
caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ
47eṣā mātā pitā caiva jagataḥ pṛthivīpate
nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa
48atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira
49iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā
maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim
50bhagavan kena dānena svargataḥ sukham edhate
yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara
51ity uktaḥ sa surendreṇa tato devapurohitaḥ
bṛhaspatir mahātejāḥ pratyuvāca śatakratum
52suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan
dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate
53na bhūmidānād devendra paraṃ kiṃ cid iti prabho
viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ
54ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ
sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam
55bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
brahmalokagatāḥ śūrā nātikrāmanti bhūmidam
56pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ
ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ
57ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara
sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate
58mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām
rājādhirājo bhavati tad dhi dānam anuttamam
59sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati
sarvabhūtāni manyante māṃ dadātīti vāsava
60sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām
dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ
61madhusarpiḥpravāhinyaḥ payodadhivahās tathā
saritas tarpayantīha surendra vasudhāpradam
62bhūmipradānān nṛpatir mucyate rājakilbiṣāt
na hi bhūmipradānena dānam anyad viśiṣyate
63dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām
taṃ janāḥ kathayantīha yāvad dharati gaur iyam
64puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara
na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ
65sarvathā pārthiveneha satataṃ bhūtim icchatā
bhūr deyā vidhivac chakra pātre sukham abhīpsatā
66api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye
samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ
67sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ
sarvam etan naraḥ śakra dadāti vasudhāṃ dadat
68taḍāgāny udapānāni srotāṃsi ca sarāṃsi ca
snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat
69oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān
kānanopalaśailāṃś ca dadāti vasudhāṃ dadat
70agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ
na tat phalam avāpnoti bhūmidānād yad aśnute
71dātā daśānugṛhṇāti daśa hanti tathā kṣipan
pūrvadattāṃ haran bhūmiṃ narakāyopagacchati
72na dadāti pratiśrutya dattvā vā harate tu yaḥ
sa baddho vāruṇaiḥ pāśais tapyate mṛtyuśāsanāt
73āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim
ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam
74brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara
itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān
75nācchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa
brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaś cana
76athāśru patitaṃ teṣāṃ dīnānām avasīdatām
brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam
77bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ
tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate
78ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām
gośvavāhanasaṃpūrṇāṃ bāhuvīryasamārjitām
79nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām
akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat
80vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām
loke mahīyate sadbhir yo dadāti vasuṃdharām
81yathāpsu patitaḥ śakra tailabindur visarpati
tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati
82ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ
vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te
83nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ
upatiṣṭhanti devendra sadā bhūmipradaṃ divi
84modate ca sukhaṃ svarge devagandharvapūjitaḥ
yo dadāti mahīṃ samyag vidhineha dvijātaye
85śatam apsarasaś caiva divyamālyavibhūṣitāḥ
upatiṣṭhanti devendra sadā bhūmipradaṃ naram
86śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ
bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā
87ājñā sadāpratihatā jayaśabdo bhavaty atha
bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara
88hiraṇyapuṣpāś cauṣadhyaḥ kuśakāñcanaśāḍvalāḥ
amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat
89nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ
nāsti satyasamo dharmo nāsti dānasamo nidhiḥ
90etad āṅgirasāc chrutvā vāsavo vasudhām imām
vasuratnasamākīrṇāṃ dadāv āṅgirase tadā
91ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam
na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta
92akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ
tasmāc chrāddheṣv idaṃ vipro bhuñjataḥ śrāvayed dvijān
93ity etat sarvadānānāṃ śreṣṭham uktaṃ tavānagha
mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi