Book 13 Chapter 60
1yudhiṣṭhira uvāca
1dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam
kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā
2etad icchāmi vijñātuṃ yāthātathyena bhārata
vidvañ jijñāsamānāya dānadharmān pracakṣva me
3antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ
kiṃ svin niḥśreyasaṃ tāta tan me brūhi pitāmaha
4bhīṣma uvāca
4raudraṃ karma kṣatriyasya satataṃ tāta vartate
tasya vaitānikaṃ karma dānaṃ caiveha pāvanam
5na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ
6atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ
śraddhām āsthāya paramāṃ pāvanaṃ hy etad uttamam
7brāhmaṇāṃs tarpayed dravyais tato yajñe yatavrataḥ
maitrān sādhūn vedavidaḥ śīlavṛttataponvitān
8yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati
yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ
9iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā
pūjayethā yāyajūkāṃs tavāpy aṃśo bhaved yathā
10prajāvato bharethāś ca brāhmaṇān bahubhāriṇaḥ
prajāvāṃs tena bhavati yathā janayitā tathā
11yāvato vai sādhudharmān santaḥ saṃvartayanty uta
sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ
12samṛddhaḥ saṃprayacchasva brāhmaṇebhyo yudhiṣṭhira
dhenūr anaḍuho 'nnāni cchatraṃ vāsāṃsy upānahau
13ājyāni yajamānebhyas tathānnādyāni bhārata
aśvavanti ca yānāni veśmāni śayanāni ca
14ete deyā vyuṣṭimanto laghūpāyāś ca bhārata
ajugupsāṃś ca vijñāya brāhmaṇān vṛttikarśitān
15upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya
rājasūyāśvamedhābhyāṃ śreyas tat kṣatriyān prati
16evaṃ pāpair vimuktas tvaṃ pūtaḥ svargam avāpsyasi
sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi
17tataś ca brahmabhūyastvam avāpsyasi dhanāni ca
ātmanaś ca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata
18putravac cāpi bhṛtyān svān prajāś ca paripālaya
yogakṣemaś ca te nityaṃ brāhmaṇeṣv astu bhārata
19arakṣitāraṃ hartāraṃ viloptāram adāyakam
taṃ sma rājakaliṃ hanyuḥ prajāḥ saṃbhūya nirghṛṇam
20ahaṃ vo rakṣitety uktvā yo na rakṣati bhūmipaḥ
sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ
21pāpaṃ kurvanti yat kiṃ cit prajā rājñā hy arakṣitāḥ
caturthaṃ tasya pāpasya rājā bhārata vindati
22apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam
23śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ
caturthaṃ tasya puṇyasya rājā cāpnoti bhārata
24jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira
parjanyam iva bhūtāni mahādrumam iva dvijāḥ
25kuberam iva rakṣāṃsi śatakratum ivāmarāḥ
jñātayas tvānujīvantu suhṛdaś ca paraṃtapa