Book 13 Chapter 59
1yudhiṣṭhira uvāca
1yau tu syātāṃ caraṇenopapannau; yau vidyayā sadṛśau janmanā ca
tābhyāṃ dānaṃ katarasmai viśiṣṭam; ayācamānāya ca yācate ca
2bhīṣma uvāca
2śreyo vai yācataḥ pārtha dattam āhur ayācate
arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ
3kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ
brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān
4yācñām āhur anīśasya abhihāraṃ ca bhārata
udvejayati yācan hi sadā bhūtāni dasyuvat
5mriyate yācamāno vai tam anu mriyate dadat
dadat saṃjīvayaty enam ātmānaṃ ca yudhiṣṭhira
6ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate
ayācataḥ sīdamānān sarvopāyair nimantraya
7yadi vai tādṛśā rāṣṭre vaseyus te dvijottamāḥ
bhasmacchannān ivāgnīṃs tān budhyethās tvaṃ prayatnataḥ
8tapasā dīpyamānās te daheyuḥ pṛthivīm api
pūjyā hi jñānavijñānatapoyogasamanvitāḥ
9tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa
dadad bahuvidhān dāyān upacchandān ayācatām
10yad agnihotre suhute sāyaṃprātar bhavet phalam
vidyāvedavratavati tad dānaphalam ucyate
11vidyāvedavratasnātān avyapāśrayajīvinaḥ
gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān
12kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ
nimantrayethāḥ kaunteya kāmaiś cānyair dvijottamān
13api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira
kāryam ity eva manvānā dharmajñāḥ sūkṣmadarśinaḥ
14api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān
yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ
15annāni prātaḥsavane niyatā brahmacāriṇaḥ
brāhmaṇās tāta bhuñjānās tretāgnīn prīṇayantu te
16mādhyaṃdinaṃ te savanaṃ dadatas tāta vartatām
gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava
17tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira
yad devebhyaḥ pitṛbhyaś ca viprebhyaś ca prayacchasi
18ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaś ca sarvaśaḥ
damas tyāgo dhṛtiḥ satyaṃ bhavatv avabhṛthāya te
19eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ
viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām