Book 13 Chapter 58
1yudhiṣṭhira uvāca
1yānīmāni bahir vedyāṃ dānāni paricakṣate
tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava
2kautūhalaṃ hi paramaṃ tatra me vartate prabho
dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me
3bhīṣma uvāca
3abhayaṃ sarvabhūtebhyo vyasane cāpy anugraham
yac cābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate
4dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate
dattaṃ dātāram anveti yad dānaṃ bharatarṣabha
5hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca
etāni vai pavitrāṇi tārayanty api duṣkṛtam
6etāni puruṣavyāghra sādhubhyo dehi nityadā
dānāni hi naraṃ pāpān mokṣayanti na saṃśayaḥ
7yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe
tat tad guṇavate deyaṃ tad evākṣayam icchatā
8priyāṇi labhate loke priyadaḥ priyakṛt tathā
priyo bhavati bhūtānām iha caiva paratra ca
9yācamānam abhīmānād āśāvantam akiṃcanam
yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira
10amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam
vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ
11kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate
apahanyāt kṣudhaṃ yas tu na tena puruṣaḥ samaḥ
12hriyā tu niyatān sādhūn putradāraiś ca karśitān
ayācamānān kaunteya sarvopāyair nimantraya
13āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate
arhanto nityasattvasthā yathālabdhopajīvinaḥ
14āśīviṣasamebhyaś ca tebhyo rakṣasva bhārata
tāny uktair upajijñāsya tathā dvijavarottamān
15kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ
nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ
16yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira
kāryam ity eva manvānā dhārmikāḥ puṇyakarmiṇaḥ
17vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ
gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ
18teṣu śuddheṣu dānteṣu svadāranirateṣu ca
yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati
19yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā
tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā
20eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ
viśiṣṭaḥ sarvayajñebhyo dadatas tāta vartatām
21nivāpo dānasadṛśas tādṛśeṣu yudhiṣṭhira
nivapan pūjayaṃś caiva teṣv ānṛṇyaṃ nigacchati
22ya eva no na kupyanti na lubhyanti tṛṇeṣv api
ta eva naḥ pūjyatamā ye cānye priyavādinaḥ
23ye no na bahu manyante na pravartanti cāpare
putravat paripālyās te namas tebhyas tathābhayam
24ṛtvikpurohitācāryā mṛdubrahmadharā hi te
kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije
25asti me balavān asmi rājāsmīti yudhiṣṭhira
brāhmaṇān mā sma paryaśnīr vāsobhir aśanena ca
26yac chobhārthaṃ balārthaṃ vā vittam asti tavānagha
tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā
27namaskāryās tvayā viprā vartamānā yathātatham
yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat
28ko hy anyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām
vṛttim arhaty upakṣeptuṃ tvad anyaḥ kurusattama
29yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ
sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ
30yadi no brāhmaṇās tāta saṃtyajeyur apūjitāḥ
paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam
31avedānām akīrtīnām alokānām ayajvanām
ko 'smākaṃ jīvitenārthas tad dhi no brāhmaṇāśrayam
32atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ
rājanyo brāhmaṇaṃ rājan purā paricacāra ha
vaiśyo rājanyam ity eva śūdro vaiśyam iti śrutiḥ
33dūrāc chūdreṇopacaryo brāhmaṇo 'gnir iva jvalan
saṃsparśaparicaryas tu vaiśyena kṣatriyeṇa ca
34mṛdubhāvān satyaśīlān satyadharmānupālakān
āśīviṣān iva kruddhāṃs tān upācarata dvijān
35apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare
kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca
brāhmaṇeṣv eva śāmyanti tejāṃsi ca tapāṃsi ca
36na me pitā priyataro na tvaṃ tāta tathā priyaḥ
na me pituḥ pitā rājan na cātmā na ca jīvitam
37tvattaś ca me priyataraḥ pṛthivyāṃ nāsti kaś cana
tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha
38bravīmi satyam etac ca yathāhaṃ pāṇḍunandana
tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ
39paśyeyaṃ ca satāṃ lokāñ chucīn brahmapuraskṛtān
tatra me tāta gantavyam ahnāya ca cirāya ca
40so 'ham etādṛśāṃl lokān dṛṣṭvā bharatasattama
yan me kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva