Book 13 Chapter 54
1bhīṣma uvāca
1tataḥ sa rājā rātryante pratibuddho mahāmanāḥ
kṛtapūrvāhṇikaḥ prāyāt sabhāryas tad vanaṃ prati
2tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam
maṇistambhasahasrāḍhyaṃ gandharvanagaropamam
tatra divyān abhiprāyān dadarśa kuśikas tadā
3parvatān ramyasānūṃś ca nalinīś ca sapaṅkajāḥ
citraśālāś ca vividhās toraṇāni ca bhārata
śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām
4sahakārān praphullāṃś ca ketakoddālakān dhavān
aśokān mucukundāṃś ca phullāṃś caivātimuktakān
5campakāṃs tilakān bhavyān panasān vañjulān api
puṣpitān karṇikārāṃś ca tatra tatra dadarśa ha
6śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām
tatra tatra parikḷptā dadarśa sa mahīpatiḥ
7vṛkṣān padmotpaladharān sarvartukusumāṃs tathā
vimānacchandakāṃś cāpi prāsādān padmasaṃnibhān
8śītalāni ca toyāni kva cid uṣṇāni bhārata
āsanāni vicitrāṇi śayanapravarāṇi ca
9paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān
bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam
10vāṇīvādāñ chukāṃś cāpi śārikābhṛṅgarājakān
kokilāñ chatapatrāṃś ca koyaṣṭimakakukkuṭān
11mayūrān kukkuṭāṃś cāpi putrakāñ jīvajīvakān
cakorān vānarān haṃsān sārasāṃś cakrasāhvayān
12samantataḥ praṇaditān dadarśa sumanoharān
kva cid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva
13kāntābhir aparāṃs tatra pariṣvaktān dadarśa ha
na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ
14gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim
haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ
15taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā
svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu
16aho saha śarīreṇa prāpto 'smi paramāṃ gatim
uttarān vā kurūn puṇyān atha vāpy amarāvatīm
17kiṃ tv idaṃ mahad āścaryaṃ saṃpaśyāmīty acintayat
evaṃ saṃcintayann eva dadarśa munipuṃgavam
18tasmin vimāne sauvarṇe maṇistambhasamākule
mahārhe śayane divye śayānaṃ bhṛgunandanam
19tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā
antarhitas tato bhūyaś cyavanaḥ śayanaṃ ca tat
20tato 'nyasmin vanoddeśe punar eva dadarśa tam
kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam
evaṃ yogabalād vipro mohayām āsa pārthivam
21kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ
gandharvāḥ pādapāś caiva sarvam antaradhīyata
22niḥśabdam abhavac cāpi gaṅgākūlaṃ punar nṛpa
kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā
23tataḥ sa rājā kuśikaḥ sabhāryas tena karmaṇā
vismayaṃ paramaṃ prāptas tad dṛṣṭvā mahad adbhutam
24tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ
paśya bhadre yathā bhāvāś citrā dṛṣṭāḥ sudurlabhāḥ
25prasādād bhṛgumukhyasya kim anyatra tapobalāt
tapasā tad avāpyaṃ hi yan na śakyaṃ manorathaiḥ
26trailokyarājyād api hi tapa eva viśiṣyate
tapasā hi sutaptena krīḍaty eṣa tapodhanaḥ
27aho prabhāvo brahmarṣeś cyavanasya mahātmanaḥ
icchann eṣa tapovīryād anyāṃl lokān sṛjed api
28brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ
utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte
29brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ
brāhmaṇyasya prabhāvād dhi rathe yuktau svadhuryavat
30ity evaṃ cintayānaḥ sa viditaś cyavanasya vai
saṃprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti
31ity uktaḥ sahabhāryas tam abhyagacchan mahāmunim
śirasā vandanīyaṃ tam avandata sa pārthivaḥ
32tasyāśiṣaḥ prayujyātha sa munis taṃ narādhipam
niṣīdety abravīd dhīmān sāntvayan puruṣarṣabha
33tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam
uvāca ślakṣṇayā vācā tarpayann iva bhārata
34rājan samyag jitānīha pañca pañcasu yat tvayā
manaḥṣaṣṭhānīndriyāṇi kṛcchrān mukto 'si tena vai
35samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara
na hi te vṛjinaṃ kiṃ cit susūkṣmam api vidyate
36anujānīhi māṃ rājan gamiṣyāmi yathāgatam
prīto 'smi tava rājendra varaś ca pratigṛhyatām
37kuśika uvāca
37agnimadhyagatenedaṃ bhagavan saṃnidhau mayā
vartitaṃ bhṛguśārdūla yan na dagdho 'smi tad bahu
38eṣa eva varo mukhyaḥ prāpto me bhṛgunandana
yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha
39eṣa me 'nugraho vipra jīvite ca prayojanam
etad rājyaphalaṃ caiva tapaś caitat paraṃ mama
40yadi tu prītimān vipra mayi tvaṃ bhṛgunandana
asti me saṃśayaḥ kaś cit tan me vyākhyātum arhasi