Book 13 Chapter 52
1yudhiṣṭhira uvāca
1saṃśayo me mahāprājña sumahān sāgaropamaḥ
tan me śṛṇu mahābāho śrutvā cākhyātum arhasi
2kautūhalaṃ me sumahaj jāmadagnyaṃ prati prabho
rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tan me vyākhyātum arhasi
3katham eṣa samutpanno rāmaḥ satyaparākramaḥ
kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata
4tad asya saṃbhavaṃ rājan nikhilenānukīrtaya
kauśikāc ca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat
5aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ
rāmasya ca naravyāghra viśvāmitrasya caiva ha
6kathaṃ putrān atikramya teṣāṃ naptṛṣv athābhavat
eṣa doṣaḥ sutān hitvā tan me vyākhyātum arhasi
7bhīṣma uvāca
7atrāpy udāharantīmam itihāsaṃ purātanam
cyavanasya ca saṃvādaṃ kuśikasya ca bhārata
8etaṃ doṣaṃ purā dṛṣṭvā bhārgavaś cyavanas tadā
āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ
9saṃcintya manasā sarvaṃ guṇadoṣabalābalam
dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ
10cyavanas tam anuprāpya kuśikaṃ vākyam abravīt
vastum icchā samutpannā tvayā saha mamānagha
11kuśika uvāca
11bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate
pradānakāle kanyānām ucyate ca sadā budhaiḥ
12yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana
tat kāryaṃ prakariṣyāmi tad anujñātum arhasi
13bhīṣma uvāca
13athāsanam upādāya cyavanasya mahāmuneḥ
kuśiko bhāryayā sārdham ājagāma yato muniḥ
14pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat
kārayām āsa sarvāś ca kriyās tasya mahātmanaḥ
15tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi
pratyagrāhayad avyagro mahātmā niyatavrataḥ
16satkṛtya sa tathā vipram idaṃ vacanam abravīt
bhagavan paravantau svo brūhi kiṃ karavāvahe
17yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata
yajñadānāni ca tathā brūhi sarvaṃ dadāmi te
18idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te
rājā tvam asi śādhy urvīṃ bhṛtyo 'haṃ paravāṃs tvayi
19evam ukte tato vākye cyavano bhārgavas tadā
kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ
20na rājyaṃ kāmaye rājan na dhanaṃ na ca yoṣitaḥ
na ca gā na ca te deśān na yajñāñ śrūyatām idam
21niyamaṃ kaṃ cid ārapsye yuvayor yadi rocate
paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā
22evam ukte tadā tena daṃpatī tau jaharṣatuḥ
pratyabrūtāṃ ca tam ṛṣim evam astv iti bhārata
23atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam
gṛhoddeśaṃ tatas tatra darśanīyam adarśayat
24iyaṃ śayyā bhagavato yathākāmam ihoṣyatām
prayatiṣyāvahe prītim āhartuṃ te tapodhana
25atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā
atharṣiś codayām āsa pānam annaṃ tathaiva ca
26tam apṛcchat tato rājā kuśikaḥ praṇatas tadā
kim annajātam iṣṭaṃ te kim upasthāpayāmy aham
27tataḥ sa parayā prītyā pratyuvāca janādhipam
aupapattikam āhāraṃ prayacchasveti bhārata
28tad vacaḥ pūjayitvā tu tathety āha sa pārthivaḥ
yathopapannaṃ cāhāraṃ tasmai prādāj janādhipaḥ
29tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit
svaptum icchāmy ahaṃ nidrā bādhate mām iti prabho
30tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ
saṃviveśa narendras tu sapatnīkaḥ sthito 'bhavat
31na prabodhyo 'smi saṃsupta ity uvācātha bhārgavaḥ
saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi
32aviśaṅkaś ca kuśikas tathety āha sa dharmavit
na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye
33yathādeśaṃ maharṣes tu śuśrūṣāparamau tadā
babhūvatur mahārāja prayatāv atha daṃpatī
34tataḥ sa bhagavān vipraḥ samādiśya narādhipam
suṣvāpaikena pārśvena divasān ekaviṃśatim
35sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana
paryupāsata taṃ hṛṣṭaś cyavanārādhane rataḥ
36bhārgavas tu samuttasthau svayam eva tapodhanaḥ
akiṃcid uktvā tu gṛhān niścakrāma mahātapāḥ
37tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau
bhāryāpatī muniśreṣṭho na ca tāv avalokayat
38tayos tu prekṣator eva bhārgavāṇāṃ kulodvahaḥ
antarhito 'bhūd rājendra tato rājāpatat kṣitau
39sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ
punar anveṣaṇe yatnam akarot paramaṃ tadā