Book 13 Chapter 48
1yudhiṣṭhira uvāca
1arthāśrayād vā kāmād vā varṇānāṃ vāpy aniścayāt
ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ
2teṣām etena vidhinā jātānāṃ varṇasaṃkare
ko dharmaḥ kāni karmāṇi tan me brūhi pitāmaha
3bhīṣma uvāca
3cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam
asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ
4bhāryāś catasro viprasya dvayor ātmāsya jāyate
ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ
5paraṃ śavād brāhmaṇasyaiṣa putraḥ; śūdrāputraṃ pāraśavaṃ tam āhuḥ
śuśrūṣakaḥ svasya kulasya sa syāt; svaṃ cāritraṃ nityam atho na jahyāt
6sarvān upāyān api saṃpradhārya; samuddharet svasya kulasya tantum
jyeṣṭho yavīyān api yo dvijasya; śuśrūṣavān dānaparāyaṇaḥ syāt
7tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate
hīnavarṇas tṛtīyāyāṃ śūdra ugra iti smṛtaḥ
8dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate
śūdrā śūdrasya cāpy ekā śūdram eva prajāyate
9ato viśiṣṭas tv adhamo gurudārapradharṣakaḥ
bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam
10ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam
vaiśyo vaidehakaṃ cāpi maudgalyam apavarjitam
11śūdraś caṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam
brāhmaṇyāṃ saṃprajāyanta ity ete kulapāṃsanāḥ
ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho
12bandī tu jāyate vaiśyān māgadho vākyajīvanaḥ
śūdrān niṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt
13śūdrād āyogavaś cāpi vaiśyāyāṃ grāmadharmiṇaḥ
brāhmaṇair apratigrāhyas takṣā sa vanajīvanaḥ
14ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu
mātṛjātyāṃ prasūyante pravarā hīnayoniṣu
15yathā caturṣu varṇeṣu dvayor ātmāsya jāyate
ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ
16te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu
parasparasya vartanto janayanti vigarhitān
17yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate
evaṃ bāhyatarād bāhyaś cāturvarṇyāt prasūyate
18pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ
hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te
19agamyāgamanāc caiva vartate varṇasaṃkaraḥ
vrātyānām atra jāyante sairandhrā māgadheṣu ca
prasādhanopacārajñam adāsaṃ dāsajīvanam
20ataś cāyogavaṃ sūte vāgurāvanajīvanam
maireyakaṃ ca vaidehaḥ saṃprasūte 'tha mādhukam
21niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam
mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam
22caturo māgadhī sūte krūrān māyopajīvinaḥ
māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam
23vaidehakāc ca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam
niṣādān madranābhaṃ ca kharayānaprayāyinam
24caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam
mṛtacelapraticchannaṃ bhinnabhājanabhojinam
25āyogavīṣu jāyante hīnavarṇāsu te trayaḥ
kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ
26kārāvaro niṣādyāṃ tu carmakārāt prajāyate
caṇḍālāt pāṇḍusaupākas tvaksāravyavahāravān
27āhiṇḍiko niṣādena vaidehyāṃ saṃprajāyate
caṇḍālena tu saupāko maudgalyasamavṛttimān
28niṣādī cāpi caṇḍālāt putram antāvasāyinam
śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam
29ity etāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ
30caturṇām eva varṇānāṃ dharmo nānyasya vidyate
varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasya cit
31yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ
bāhyā bāhyais tu jāyante yathāvṛtti yathāśrayam
32catuṣpathaśmaśānāni śailāṃś cānyān vanaspatīn
yuñjante cāpy alaṃkārāṃs tathopakaraṇāni ca
33gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ
ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā
34svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam
manujavyāghra bhavati tatra me nāsti saṃśayaḥ
35yathopadeśaṃ parikīrtitāsu; naraḥ prajāyeta vicārya buddhimān
vihīnayonir hi suto 'vasādayet; titīrṣamāṇaṃ salile yathopalam
36avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ
nayante hy utpathaṃ nāryaḥ kāmakrodhavaśānugam
37svabhāvaś caiva nārīṇāṃ narāṇām iha dūṣaṇam
ityarthaṃ na prasajjante pramadāsu vipaścitaḥ
38yudhiṣṭhira uvāca
38varṇāpetam avijñātaṃ naraṃ kaluṣayonijam
āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa
39bhīṣma uvāca
39yonisaṃkaluṣe jātaṃ nānācārasamāhitam
karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā
40anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā
puruṣaṃ vyañjayantīha loke kaluṣayonijam
41pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam
na kathaṃ cana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati
42yathaiva sadṛśo rūpe mātāpitror hi jāyate
vyāghraś citrais tathā yoniṃ puruṣaḥ svāṃ niyacchati
43kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ
saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu
44āryarūpasamācāraṃ carantaṃ kṛtake pathi
svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye
45nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca
janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate
46śarīram iha sattvena narasya parikṛṣyate
jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate
47jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet
api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet
48ātmānam ākhyāti hi karmabhir naraḥ; svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ
pranaṣṭam apy ātmakulaṃ tathā naraḥ; punaḥ prakāśaṃ kurute svakarmabhiḥ
49yoniṣv etāsu sarvāsu saṃkīrṇāsv itarāsu ca
yatrātmānaṃ na janayed budhas tāḥ parivarjayet