Book 13 Chapter 47
1yudhiṣṭhira uvāca
1sarvaśāstravidhānajña rājadharmārthavittama
atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau
2kaś cit tu saṃśayo me 'sti tan me brūhi pitāmaha
asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam
3yathā nareṇa kartavyaṃ yaś ca dharmaḥ sanātanaḥ
etat sarvaṃ mahābāho bhavān vyākhyātum arhati
4catasro vihitā bhāryā brāhmaṇasya pitāmaha
brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ
5tatra jāteṣu putreṣu sarvāsāṃ kurusattama
ānupūrvyeṇa kas teṣāṃ pitryaṃ dāyādyam arhati
6kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha
etad icchāmi kathitaṃ vibhāgas teṣu yaḥ smṛtaḥ
7bhīṣma uvāca
7brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ
eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira
8vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa
brāhmaṇasya bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
9śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet
prāyaścittīyate cāpi vidhidṛṣṭena hetunā
10tatra jāteṣv apatyeṣu dviguṇaṃ syād yudhiṣṭhira
atas te niyamaṃ vitte saṃpravakṣyāmi bhārata
11lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet
brāhmaṇyās tad dharet putra ekāṃśaṃ vai pitur dhanāt
12śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira
tatra tenaiva hartavyāś catvāro 'ṃśāḥ pitur dhanāt
13kṣatriyāyās tu yaḥ putro brāhmaṇaḥ so 'py asaṃśayaḥ
sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati
14varṇe tṛtīye jātas tu vaiśyāyāṃ brāhmaṇād api
dviraṃśas tena hartavyo brāhmaṇasvād yudhiṣṭhira
15śūdrāyāṃ brāhmaṇāj jāto nityādeyadhanaḥ smṛtaḥ
alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata
16daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ
savarṇāsu tu jātānāṃ samān bhāgān prakalpayet
17abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt
triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet
18smṛtā varṇāś ca catvāraḥ pañcamo nādhigamyate
haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt
19tat tu dattaṃ haret pitrā nādattaṃ hartum arhati
avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata
20ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate
yatra tatra samutpanno guṇāyaivopakalpate
21yadi vāpy ekaputraḥ syād aputro yadi vā bhavet
nādhikaṃ daśamād dadyāc chūdrāputrāya bhārata
22traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu
yajeta tena dravyeṇa na vṛthā sādhayed dhanam
23trisāhasraparo dāyaḥ striyo deyo dhanasya vai
tac ca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati
24strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam
nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃ cana
25striyās tu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira
brāhmaṇyās tad dharet kanyā yathā putras tathā hi sā
sā hi putrasamā rājan vihitā kurunandana
26evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha
etad dharmam anusmṛtya na vṛthā sādhayed dhanam
27yudhiṣṭhira uvāca
27śūdrāyāṃ brāhmaṇāj jāto yady adeyadhanaḥ smṛtaḥ
kena prativiśeṣeṇa daśamo 'py asya dīyate
28brāhmaṇyāṃ brāhmaṇāj jāto brāhmaṇaḥ syān na saṃśayaḥ
kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi
29kasmāt te viṣamaṃ bhāgaṃ bhajeran nṛpasattama
yadā sarve trayo varṇās tvayoktā brāhmaṇā iti
30bhīṣma uvāca
30dārā ity ucyate loke nāmnaikena paraṃtapa
proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet
31tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm
sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī
32snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam
havyaṃ kavyaṃ ca yac cānyad dharmayuktaṃ bhaved gṛhe
33na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati
brāhmaṇī tv eva tat kuryād brāhmaṇasya yudhiṣṭhira
34annaṃ pānaṃ ca mālyaṃ ca vāsāṃsy ābharaṇāni ca
brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī
35manunābhihitaṃ śāstraṃ yac cāpi kurunandana
tatrāpy eṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ
36atha ced anyathā kuryād yadi kāmād yudhiṣṭhira
yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ
37brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāś ca yo bhavet
rājan viśeṣo nāsty atra varṇayor ubhayor api
38na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet
brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama
bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira
39yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet
kṣatriyāyās tathā vaiśyā na jātu sadṛśī bhavet
40śrīś ca rājyaṃ ca kośaś ca kṣatriyāṇāṃ yudhiṣṭhira
vihitaṃ dṛśyate rājan sāgarāntā ca medinī
41kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm
rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt
42brāhmaṇā hi mahābhāgā devānām api devatāḥ
teṣu rājā pravarteta pūjayā vidhipūrvakam
43praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam
lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ
44dasyubhir hriyamāṇaṃ ca dhanaṃ dārāś ca sarvaśaḥ
sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ
45bhūyān syāt kṣatriyāputro vaiśyāputrān na saṃśayaḥ
bhūyas tenāpi hartavyaṃ pitṛvittād yudhiṣṭhira
46yudhiṣṭhira uvāca
46uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha
itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet
47bhīṣma uvāca
47kṣatriyasyāpi bhārye dve vihite kurunandana
tṛtīyā ca bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
48eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira
aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira
49kṣatriyāyā haret putraś caturo 'ṃśān pitur dhanāt
yuddhāvahārikaṃ yac ca pituḥ syāt sa harec ca tat
50vaiśyāputras tu bhāgāṃs trīn śūdrāputras tathāṣṭamam
so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
51ekaiva hi bhaved bhāryā vaiśyasya kurunandana
dvitīyā vā bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
52vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha
śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ
53pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha
tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa
54vaiśyāputreṇa hartavyāś catvāro 'ṃśāḥ pitur dhanāt
pañcamas tu bhaved bhāgaḥ śūdrāputrāya bhārata
55so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
tribhir varṇais tathā jātaḥ śūdro deyadhano bhavet
56śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃ cana
śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet
57jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ
sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ
58jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ
eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā
59samavarṇāsu jātānāṃ viśeṣo 'sty aparo nṛpa
vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate
60harej jyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣv api
madhyamo madhyamaṃ caiva kanīyāṃs tu kanīyasam
61evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ
maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt