Book 13 Chapter 46
1bhīṣma uvāca
1prācetasasya vacanaṃ kīrtayanti purāvidaḥ
yasyāḥ kiṃ cin nādadate jñātayo na sa vikrayaḥ
2arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat
sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ
3pitṛbhir bhrātṛbhiś caiva śvaśurair atha devaraiḥ
pūjyā lālayitavyāś ca bahukalyāṇam īpsubhiḥ
4yadi vai strī na roceta pumāṃsaṃ na pramodayet
amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate
5pūjyā lālayitavyāś ca striyo nityaṃ janādhipa
apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ
tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ
6jāmīśaptāni gehāni nikṛttānīva kṛtyayā
naiva bhānti na vardhante śriyā hīnāni pārthiva
7striyaḥ puṃsāṃ paridade manur jigamiṣur divam
abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ
8īrṣyavo mānakāmāś ca caṇḍā asuhṛdo 'budhāḥ
striyo mānanam arhanti tā mānayata mānavāḥ
9strīpratyayo hi vo dharmo ratibhogāś ca kevalāḥ
paricaryānnasaṃskārās tadāyattā bhavantu vaḥ
10utpādanam apatyasya jātasya paripālanam
prītyarthaṃ lokayātrā ca paśyata strīnibandhanam
11saṃmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha
videharājaduhitā cātra ślokam agāyata
12nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
dharmas tu bhartṛśuśrūṣā tayā svargaṃ jayaty uta
13pitā rakṣati kaumāre bhartā rakṣati yauvane
putrās tu sthavirībhāve na strī svātantryam arhati
14śriya etāḥ striyo nāma satkāryā bhūtim icchatā
lālitā nigṛhītā ca strī śrīr bhavati bhārata