Book 13 Chapter 45
1yudhiṣṭhira uvāca
1kanyāyāḥ prāptaśulkāyāḥ patiś cen nāsti kaś cana
tatra kā pratipattiḥ syāt tan me brūhi pitāmaha
2bhīṣma uvāca
2yāputrakasyāpy arikthasya pratipat sā tadā bhavet
3atha cet sāharec chulkaṃ krītā śulkapradasya sā
tasyārthe 'patyam īheta yena nyāyena śaknuyāt
4na tasyā mantravat kāryaṃ kaś cit kurvīta kiṃ cana
5svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata
tat tasyānye praśaṃsanti dharmajñā netare janāḥ
6etat tu nāpare cakrur na pare jātu sādhavaḥ
sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam
7asminn eva prakaraṇe sukratur vākyam abravīt
naptā videharājasya janakasya mahātmanaḥ
8asadācarite mārge kathaṃ syād anukīrtanam
anupraśnaḥ saṃśayo vā satām etad upālabhet
9asad eva hi dharmasya pramādo dharma āsuraḥ
nānuśuśruma jātv etām imāṃ pūrveṣu janmasu
10bhāryāpatyor hi saṃbandhaḥ strīpuṃsos tulya eva saḥ
ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ
11yudhiṣṭhira uvāca
11atha kena pramāṇena puṃsām ādīyate dhanam
putravad dhi pitus tasya kanyā bhavitum arhati
12bhīṣma uvāca
12yathaivātmā tathā putraḥ putreṇa duhitā samā
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret
13mātuś ca yautakaṃ yat syāt kumārībhāga eva saḥ
dauhitra eva vā riktham aputrasya pitur haret
14dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca
putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ
15anyatra jātayā sā hi prajayā putra īhate
duhitānyatra jātena putreṇāpi viśiṣyate
16dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam
vikrītāsu ca ye putrā bhavanti pitur eva te
17asūyavas tv adharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ
āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ
18atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ
dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu
19yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati
kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati
20saptāvare mahāghore niraye kālasāhvaye
svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute
21ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat
alpaṃ vā bahu vā rājan vikrayas tāvad eva saḥ
22yady apy ācaritaḥ kaiś cin naiṣa dharmaḥ kathaṃ cana
anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ
23vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate
ete pāpasya kartāras tamasy andhe 'tha śerate
24anyo 'py atha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ
adharmamūlair hi dhanair na tair artho 'sti kaś cana