Book 13 Chapter 43
1bhīṣma uvāca
1tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt
devaśarmā mahātejā yat tac chṛṇu narādhipa
2devaśarmovāca
2kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane
te tvā jānanti nipuṇa ātmā ca rucir eva ca
3vipula uvāca
3brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho
ye māṃ jānanti tattvena tāṃś ca me vaktum arhasi
4devaśarmovāca
4yad vai tan mithunaṃ brahmann ahorātraṃ hi viddhi tat
cakravat parivarteta tat te jānāti duṣkṛtam
5ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat
ṛtūṃs tān abhijānīhi te te jānanti duṣkṛtam
6na māṃ kaś cid vijānīta iti kṛtvā na viśvaset
naro rahasi pāpātmā pāpakaṃ karma vai dvija
7kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā
paśyanti ṛtavaś cāpi tathā dinaniśe 'py uta
8te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam
smārayantas tathā prāhus te yathā śrutavān bhavān
9ahorātraṃ vijānāti ṛtavaś cāpi nityaśaḥ
puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ
10tat tvayā mama yat karma vyabhicārād bhayātmakam
nākhyātam iti jānantas te tvām āhus tathā dvija
11te caiva hi bhaveyus te lokāḥ pāpakṛto yathā
kṛtvā nācakṣataḥ karma mama yac ca tvayā kṛtam
12tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija
na ca tvaṃ kṛtavān kiṃ cid āgaḥ prīto 'smi tena te
13yadi tv ahaṃ tvā durvṛttam adrākṣaṃ dvijasattama
śapeyaṃ tvām ahaṃ krodhān na me 'trāsti vicāraṇā
14sajjanti puruṣe nāryaḥ puṃsāṃ so 'rthaś ca puṣkalaḥ
anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiś ca sā
15rakṣitā sā tvayā putra mama cāpi niveditā
ahaṃ te prītimāṃs tāta svasti svargaṃ gamiṣyasi
16bhīṣma uvāca
16ity uktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ
mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ
17idam ākhyātavāṃś cāpi mamākhyānaṃ mahāmuniḥ
mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare
18tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca
ubhayaṃ dṛśyate tāsu satataṃ sādhv asādhu ca
19striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ
dhārayanti mahīṃ rājann imāṃ savanakānanām
20asādhvyaś cāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ
vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa
21evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ
anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ
22etā hi manujavyāghra tīkṣṇās tīkṣṇaparākramāḥ
nāsām asti priyo nāma maithune saṃgame nṛbhiḥ
23etāḥ kṛtyāś ca kāryāś ca kṛtāś ca bharatarṣabha
na caikasmin ramanty etāḥ puruṣe pāṇḍunandana
24nāsu sneho nṛbhiḥ kāryas tathaiverṣyā janeśvara
khedam āsthāya bhuñjīta dharmam āsthāya caiva hi
25vihanyetānyathā kurvan naraḥ kauravanandana
sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate
26tenaikena tu rakṣā vai vipulena kṛtā striyāḥ
nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ