Book 13 Chapter 42
1bhīṣma uvāca
1vipulas tv akarot tīvraṃ tapaḥ kṛtvā guror vacaḥ
tapoyuktam athātmānam amanyata ca vīryavān
2sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate
cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu
3ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ
karmaṇā tena kauravya tapasā vipulena ca
4atha kāle vyatikrānte kasmiṃś cit kurunandana
rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat
5etasminn eva kāle tu divyā kā cid varāṅganā
bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā
6tasyāḥ śarīrāt puṣpāṇi patitāni mahītale
tasyāśramasyāvidūre divyagandhāni bhārata
7tāny agṛhṇāt tato rājan rucir nalinalocanā
tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat
8tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī
bhāryā citrarathasyātha babhūvāṅgeśvarasya vai
9pinahya tāni puṣpāṇi keśeṣu varavarṇinī
āmantritā tato 'gacchad rucir aṅgapater gṛhān
10puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā
bhaginīṃ codayām āsa puṣpārthe cārulocanā
11sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā
bhaginyā bhāṣitaṃ sarvam ṛṣis tac cābhyanandata
12tato vipulam ānāyya devaśarmā mahātapāḥ
puṣpārthe codayām āsa gaccha gaccheti bhārata
13vipulas tu guror vākyam avicārya mahātapāḥ
sa tathety abravīd rājaṃs taṃ ca deśaṃ jagāma ha
14yasmin deśe tu tāny āsan patitāni nabhastalāt
amlānāny api tatrāsan kusumāny aparāṇy api
15tataḥ sa tāni jagrāha divyāni rucirāṇi ca
prāptāni svena tapasā divyagandhāni bhārata
16saṃprāpya tāni prītātmā guror vacanakārakaḥ
tato jagāma tūrṇaṃ ca campāṃ campakamālinīm
17sa vane vijane tāta dadarśa mithunaṃ nṛṇām
cakravat parivartantaṃ gṛhītvā pāṇinā karam
18tatraikas tūrṇam agamat tatpade parivartayan
ekas tu na tathā rājaṃś cakratuḥ kalahaṃ tataḥ
19tvaṃ śīghraṃ gacchasīty eko 'bravīn neti tathāparaḥ
neti neti ca tau tāta parasparam athocatuḥ
20tayor vispardhator evaṃ śapatho 'yam abhūt tadā
manasoddiśya vipulaṃ tato vākyam athocatuḥ
21āvayor anṛtaṃ prāha yas tasyātha dvijasya vai
vipulasya pare loke yā gatiḥ sā bhaved iti
22etac chrutvā tu vipulo viṣaṇṇavadano 'bhavat
evaṃ tīvratapāś cāhaṃ kaṣṭaś cāyaṃ parigrahaḥ
23mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ
aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai
24evaṃ saṃcintayann eva vipulo rājasattama
avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ
25tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ
apaśyad dīvyamānān vai lobhaharṣānvitāṃs tathā
26kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai
vipulaṃ vai samuddiśya te 'pi vākyam athābruvan
27yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet
vipulasya pare loke yā gatis tām avāpnuyāt
28etac chrutvā tu vipulo nāpaśyad dharmasaṃkaram
janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ
29sa pradadhyau tadā rājann agnāv agnir ivāhitaḥ
dahyamānena manasā śāpaṃ śrutvā tathāvidham
30tasya cintayatas tāta bahvyo dinaniśā yayuḥ
idam āsīn manasi ca rucyā rakṣaṇakāritam
31lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca
vidhāya na mayā coktaṃ satyam etad guros tadā
32etad ātmani kauravya duṣkṛtaṃ vipulas tadā
amanyata mahābhāga tathā tac ca na saṃśayaḥ
33sa campāṃ nagarīm etya puṣpāṇi gurave dadau
pūjayām āsa ca guruṃ vidhivat sa gurupriyaḥ