Book 13 Chapter 41
1bhīṣma uvāca
1tataḥ kadā cid devendro divyarūpavapurdharaḥ
idam antaram ity evaṃ tato 'bhyāgād athāśramam
2rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa
darśanīyatamo bhūtvā praviveśa tam āśramam
3sa dadarśa tam āsīnaṃ vipulasya kalevaram
niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā
4ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām
padmapatraviśālākṣīṃ saṃpūrṇendunibhānanām
5sā tam ālokya sahasā pratyutthātum iyeṣa ha
rūpeṇa vismitā ko 'sīty atha vaktum ihecchatī
6utthātukāmāpi satī vyatiṣṭhad vipulena sā
nigṛhītā manuṣyendra na śaśāka viceṣṭitum
7tām ābabhāṣe devendraḥ sāmnā paramavalgunā
tvadartham āgataṃ viddhi devendraṃ māṃ śucismite
8kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai
tat paryāpnuhi māṃ subhru purā kālo 'tivartate
9tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ
gurupatnyāḥ śarīrastho dadarśa ca surādhipam
10na śaśāka ca sā rājan pratyutthātum aninditā
vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā
11ākāraṃ gurupatnyās tu vijñāya sa bhṛgūdvahaḥ
nijagrāha mahātejā yogena balavat prabho
babandha yogabandhaiś ca tasyāḥ sarvendriyāṇi saḥ
12tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ
uvāca vrīḍito rājaṃs tāṃ yogabalamohitām
13ehy ehīti tataḥ sā taṃ prativaktum iyeṣa ca
sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat
14bhoḥ kim āgamane kṛtyam iti tasyāś ca niḥsṛtā
vaktrāc chaśāṅkapratimād vāṇī saṃskārabhūṣitā
15vrīḍitā sā tu tad vākyam uktvā paravaśā tadā
puraṃdaraś ca saṃtrasto babhūva vimanās tadā
16sa tad vaikṛtam ālakṣya devarājo viśāṃ pate
avaikṣata sahasrākṣas tadā divyena cakṣuṣā
17dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram
pratibimbam ivādarśe gurupatnyāḥ śarīragam
18sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ
prāvepata susaṃtrastaḥ śāpabhītas tadā vibho
19vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ
svaṃ kalevaram āviśya śakraṃ bhītam athābravīt
20ajitendriya pāpātman kāmātmaka puraṃdara
na ciraṃ pūjayiṣyanti devās tvāṃ mānuṣās tathā
21kiṃ nu tad vismṛtaṃ śakra na tan manasi te sthitam
gautamenāsi yan mukto bhagāṅkaparicihnitaḥ
22jāne tvāṃ bāliśamatim akṛtātmānam asthiram
mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam
23nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā
kṛpāyamāṇas tu na te dagdhum icchāmi vāsava
24sa ca ghoratapā dhīmān gurur me pāpacetasam
dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā
25naivaṃ tu śakra kartavyaṃ punar mānyāś ca te dvijāḥ
mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ
26amaro 'smīti yad buddhim etām āsthāya vartase
māvamaṃsthā na tapasām asādhyaṃ nāma kiṃ cana
27tac chrutvā vacanaṃ śakro vipulasya mahātmanaḥ
akiṃcid uktvā vrīḍitas tatraivāntaradhīyata
28muhūrtayāte śakre tu devaśarmā mahātapāḥ
kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam
29āgate 'tha gurau rājan vipulaḥ priyakarmakṛt
rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām
30abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ
vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ
31viśrāntāya tatas tasmai sahāsīnāya bhāryayā
nivedayām āsa tadā vipulaḥ śakrakarma tat
32tac chrutvā sa munis tuṣṭo vipulasya pratāpavān
babhūva śīlavṛttābhyāṃ tapasā niyamena ca
33vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ
dharme ca sthiratāṃ dṛṣṭvā sādhu sādhv ity uvāca ha
34pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam
vareṇa cchandayām āsa sa tasmād guruvatsalaḥ
anujñātaś ca guruṇā cacārānuttamaṃ tapaḥ
35tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ
nirbhayo balavṛtraghnāc cacāra vijane vane