Book 13 Chapter 40
1bhīṣma uvāca
1evam etan mahābāho nātra mithyāsti kiṃ cana
yathā bravīṣi kauravya nārīṃ prati janādhipa
2atra te vartayiṣyāmi itihāsaṃ purātanam
yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā
3pramadāś ca yathā sṛṣṭā brahmaṇā bharatarṣabha
yadarthaṃ tac ca te tāta pravakṣye vasudhādhipa
4na hi strībhya paraṃ putra pāpīyaḥ kiṃ cid asti vai
agnir hi pramadā dīpto māyāś ca mayajā vibho
kṣuradhārā viṣaṃ sarpo mṛtyur ity ekataḥ striyaḥ
5imāḥ prajā mahābāho dhārmikā iti naḥ śrutam
svayaṃ gacchanti devatvaṃ tato devān iyād bhayam
6athābhyagacchan devās te pitāmaham ariṃdama
nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ
7teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ
mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ
8pūrvasarge tu kaunteya sādhvyo nārya ihābhavan
asādhvyas tu samutpannā kṛtyā sargāt prajāpateḥ
9tābhyaḥ kāmān yathākāmaṃ prādād dhi sa pitāmahaḥ
tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃs tadā
10krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ
asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ
11na ca strīṇāṃ kriyā kā cid iti dharmo vyavasthitaḥ
nirindriyā amantrāś ca striyo 'nṛtam iti śrutiḥ
12śayyāsanam alaṃkāram annapānam anāryatām
durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ
13na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃ cana
api viśvakṛtā tāta kutas tu puruṣair iha
14vācā vā vadhabandhair vā kleśair vā vividhais tathā
na śakyā rakṣituṃ nāryas tā hi nityam asaṃyatāḥ
15idaṃ tu puruṣavyāghra purastāc chrutavān aham
yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ
16ṛṣir āsīn mahābhāgo devaśarmeti viśrutaḥ
tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi
17tasya rūpeṇa saṃmattā devagandharvadānavāḥ
viśeṣatas tu rājendra vṛtrahā pākaśāsanaḥ
18nārīṇāṃ caritajñaś ca devaśarmā mahāmuniḥ
yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata
19puraṃdaraṃ ca jānīte parastrīkāmacāriṇam
tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha
20sa kadā cid ṛṣis tāta yajñaṃ kartumanās tadā
bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ity acintayat
21rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ
āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam
22yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ
putra prārthayate nityaṃ tāṃ rakṣasva yathābalam
23apramattena te bhāvyaṃ sadā prati puraṃdaram
sa hi rūpāṇi kurute vividhāni bhṛgūdvaha
24ity ukto vipulas tena tapasvī niyatendriyaḥ
sadaivogratapā rājann agnyarkasadṛśadyutiḥ
25dharmajñaḥ satyavādī ca tatheti pratyabhāṣata
punaś cedaṃ mahārāja papraccha prathitaṃ gurum
26kāni rūpāṇi śakrasya bhavanty āgacchato mune
vapus tejaś ca kīdṛg vai tan me vyākhyātum arhasi
27tataḥ sa bhagavāṃs tasmai vipulāya mahātmane
ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata
28bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ
tāṃs tān vikurute bhāvān bahūn atha muhur muhuḥ
29kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ
bhavaty atha muhūrtena caṇḍālasamadarśanaḥ
30śikhī jaṭī cīravāsāḥ punar bhavati putraka
bṛhaccharīraś ca punaḥ pīvaro 'tha punaḥ kṛśaḥ
31gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ
virūpo rūpavāṃś caiva yuvā vṛddhas tathaiva ca
32prājño jaḍaś ca mūkaś ca hrasvo dīrghas tathaiva ca
brāhmaṇaḥ kṣatriyaś caiva vaiśyaḥ śūdras tathaiva ca
pratilomānulomaś ca bhavaty atha śatakratuḥ
33śukavāyasarūpī ca haṃsakokilarūpavān
siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ
34daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca
sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtas tathā
35catuṣpād bahurūpaś ca punar bhavati bāliśaḥ
makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca
36na śakyam asya grahaṇaṃ kartuṃ vipula kena cit
api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat
37punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā
vāyubhūtaś ca sa punar devarājo bhavaty uta
38evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ
tasmād vipula yatnena rakṣemāṃ tanumadhyamām
39yathā ruciṃ nāvalihed devendro bhṛgusattama
kratāv upahitaṃ nyastaṃ haviḥ śveva durātmavān
40evam ākhyāya sa munir yajñakāro 'gamat tadā
devaśarmā mahābhāgas tato bharatasattama
41vipulas tu vacaḥ śrutvā guroś cintāparo 'bhavat
rakṣāṃ ca paramāṃ cakre devarājān mahābalāt
42kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe
māyāvī hi surendro 'sau durdharṣaś cāpi vīryavān
43nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ
uṭajaṃ vā tathā hy asya nānāvidhasarūpatā
44vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet
tasmād imāṃ saṃpraviśya ruciṃ sthāsye 'ham adya vai
45atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā
bahurūpo hi bhagavāñ chrūyate harivāhanaḥ
46so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt
gātrāṇi gātrair asyāhaṃ saṃpravekṣye 'bhirakṣitum
47yady ucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ
śapsyaty asaṃśayaṃ kopād divyajñāno mahātapāḥ
48na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ
māyāvī hi surendro 'sāv aho prāpto 'smi saṃśayam
49avaśyakaraṇīyaṃ hi guror iha hi śāsanam
yadi tv etad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā
50yogenānupraviśyeha gurupatnyāḥ kalevaram
nirmuktasya rajorūpān nāparādho bhaven mama
51yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi
tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram
52asaktaḥ padmapatrastho jalabindur yathā calaḥ
evam eva śarīre 'syā nivatsyāmi samāhitaḥ
53ity evaṃ dharmam ālokya vedavedāṃś ca sarvaśaḥ
tapaś ca vipulaṃ dṛṣṭvā guror ātmana eva ca
54iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ
ātiṣṭhat paramaṃ yatnaṃ yathā tac chṛṇu pārthiva
55gurupatnīm upāsīno vipulaḥ sa mahātapāḥ
upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat
56netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ
viveśa vipulaḥ kāyam ākāśaṃ pavano yathā
57lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca
aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ
58tato viṣṭabhya vipulo gurupatnyāḥ kalevaram
uvāsa rakṣaṇe yukto na ca sā tam abudhyata
59yaṃ kālaṃ nāgato rājan gurus tasya mahātmanaḥ
kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata