Book 13 Chapter 38
1yudhiṣṭhira uvāca
1strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama
striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā
3lokān anucaran dhīmān devarṣir nāradaḥ purā
dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām
4tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ
saṃśayo hṛdi me kaś cit tan me brūhi sumadhyame
5evam uktā tu sā vipraṃ pratyuvācātha nāradam
viṣaye sati vakṣyāmi samarthāṃ manyase ca mām
6nārada uvāca
6na tvām aviṣaye bhadre niyokṣyāmi kathaṃ cana
strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane
7bhīṣma uvāca
7etac chrutvā vacas tasya devarṣer apsarottamā
pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ
8viditās te striyo yāś ca yādṛśāś ca svabhāvataḥ
na mām arhasi devarṣe niyoktuṃ praśna īdṛśe
9tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame
mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate
10ity uktā sā kṛtamatir abhavac cāruhāsinī
strīdoṣāñ śāśvatān satyān bhāṣituṃ saṃpracakrame
11pañcacūḍovāca
11kulīnā rūpavatyaś ca nāthavatyaś ca yoṣitaḥ
maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada
12na strībhyaḥ kiṃ cid anyad vai pāpīyastaram asti vai
striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha
13samājñātān ṛddhimataḥ pratirūpān vaśe sthitān
patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum
14asaddharmas tv ayaṃ strīṇām asmākaṃ bhavati prabho
pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe
15striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati
īṣac ca kurute sevāṃ tam evecchanti yoṣitaḥ
16anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca
maryādāyām amaryādāḥ striyas tiṣṭhanti bhartṛṣu
17nāsāṃ kaś cid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ
virūpaṃ rūpavantaṃ vā pumān ity eva bhuñjate
18na bhayān nāpy anukrośān nārthahetoḥ kathaṃ cana
na jñātikulasaṃbandhāt striyas tiṣṭhanti bhartṛṣu
19yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām
nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ
20yāś ca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ
api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ
21paṅguṣv api ca devarṣe ye cānye kutsitā narāḥ
strīṇām agamyo loke 'smin nāsti kaś cin mahāmune
22yadi puṃsāṃ gatir brahma kathaṃ cin nopapadyate
apy anyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu
23alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca
vadhabandhabhayāc cāpi svayaṃ guptā bhavanti tāḥ
24calasvabhāvā duḥsevyā durgrāhyā bhāvatas tathā
prājñasya puruṣasyeha yathā vācas tathā striyaḥ
25nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ
26idam anyac ca devarṣe rahasyaṃ sarvayoṣitām
dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ
27kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ
rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ
28na kāmabhogān bahulān nālaṃkārārthasaṃcayān
tathaiva bahu manyante yathā ratyām anugraham
29antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham
kṣuradhārā viṣaṃ sarpo vahnir ity ekataḥ striyaḥ
30yataś ca bhūtāni mahānti pañca; yataś ca lokā vihitā vidhātrā
yataḥ pumāṃsaḥ pramadāś ca nirmitās; tadaiva doṣāḥ pramadāsu nārada