Book 13 Chapter 32
1yudhiṣṭhira uvāca
1ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha
vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ
3nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān
keśavaḥ paripapraccha bhagavan kān namasyasi
4bahumānaḥ paraḥ keṣu bhavato yān namasyasi
śakyaṃ cec chrotum icchāmi brūhy etad dharmavittama
5nārada uvāca
5śṛṇu govinda yān etān pūjayāmy arimardana
tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati
6varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam
sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca
7vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm
satataṃ ye namasyanti tān namasyāmy ahaṃ vibho
8tapodhanān vedavido nityaṃ vedaparāyaṇān
mahārhān vṛṣṇiśārdūla sadā saṃpūjayāmy aham
9abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ
saṃtuṣṭāś ca kṣamāyuktās tān namasyāmy ahaṃ vibho
10samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ
sasyaṃ dhanaṃ kṣitiṃ gāś ca tān namasyāmi yādava
11ye te tapasi vartante vane mūlaphalāśanāḥ
asaṃcayāḥ kriyāvantas tān namasyāmi yādava
12ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ
bhuñjante devaśeṣāṇi tān namasyāmi yādava
13ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ
yājanādhyāpane yuktā nityaṃ tān pūjayāmy aham
14prasannahṛdayāś caiva sarvasattveṣu nityaśaḥ
ā pṛṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham
15guruprasāde svādhyāye yatante ye sthiravratāḥ
śuśrūṣavo 'nasūyantas tān namasyāmi yādava
16suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ
voḍhāro havyakavyānāṃ tān namasyāmi yādava
17bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ
niḥsukhā nirdhanā ye ca tān namasyāmi yādava
18nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ
ahiṃsāniratā ye ca ye ca satyavratā narāḥ
dāntāḥ śamaparāś caiva tān namasyāmi keśava
19devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ
kapotavṛttayo nityaṃ tān namasyāmi yādava
20yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate
śiṣṭācārapravṛttāś ca tān namasyāmy ahaṃ sadā
21brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ
alolupāḥ puṇyaśīlās tān namasyāmi keśava
22abbhakṣā vāyubhakṣāś ca sudhābhakṣāś ca ye sadā
vrataiś ca vividhair yuktās tān namasyāmi mādhava
23ayonīn agniyonīṃś ca brahmayonīṃs tathaiva ca
sarvabhūtātmayonīṃś ca tān namasyāmy ahaṃ dvijān
24nityam etān namasyāmi kṛṣṇa lokakarān ṛṣīn
lokajyeṣṭhāñ jñānaniṣṭhāṃs tamoghnāṃl lokabhāskarān
25tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā
pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha
26asmiṃl loke sadā hy ete paratra ca sukhapradāḥ
ta ete mānyamānā vai pradāsyanti sukhaṃ tava
27ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca
nityaṃ satye ca niratā durgāṇy atitaranti te
28nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ
nityaṃ svādhyāyino ye ca durgāṇy atitaranti te
29sarvān devān namasyanti ye caikaṃ devam āśritāḥ
śraddadhānāś ca dāntāś ca durgāṇy atitaranti te
30tathaiva viprapravarān namaskṛtya yatavratān
bhavanti ye dānaratā durgāṇy atitaranti te
31agnīn ādhāya vidhivat prayatā dhārayanti ye
prāptāḥ somāhutiṃ caiva durgāṇy atitaranti te
32mātāpitror guruṣu ca samyag vartanti ye sadā
yathā tvaṃ vṛṣṇiśārdūlety uktvaivaṃ virarāma saḥ
33tasmāt tvam api kaunteya pitṛdevadvijātithīn
samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi