Book 13 Chapter 31
1yudhiṣṭhira uvāca
1śrutaṃ me mahad ākhyānam etat kurukulodvaha
suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara
2viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ity uta
śrūyate vadase tac ca duṣprāpam iti sattama
3vītahavyaś ca rājarṣiḥ śruto me vipratāṃ gataḥ
tad eva tāvad gāṅgeya śrotum icchāmy ahaṃ vibho
4sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama
vareṇa tapasā vāpi tan me vyākhyātum arhati
5bhīṣma uvāca
5śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ
kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam
6manor mahātmanas tāta prajādharmeṇa śāsataḥ
babhūva putro dharmātmā śaryātir iti viśrutaḥ
7tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ
hehayas tālajaṅghaś ca vatseṣu jayatāṃ vara
8hehayasya tu putrāṇāṃ daśasu strīṣu bhārata
śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām
9tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām
dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ
10kāśiṣv api nṛpo rājan divodāsapitāmahaḥ
haryaśva iti vikhyāto babhūva jayatāṃ varaḥ
11sa vītahavyadāyādair āgatya puruṣarṣabha
gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ
12taṃ tu hatvā naravaraṃ hehayās te mahārathāḥ
pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ
13haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata
sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ
14sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ
tair vītahavyair āgatya yudhi sarvair vinirjitaḥ
15tam apy ājau vinirjitya pratijagmur yathāgatam
saudevis tv atha kāśīśo divodāso 'bhyaṣicyata
16divodāsas tu vijñāya vīryaṃ teṣāṃ mahātmanām
vārāṇasīṃ mahātejā nirmame śakraśāsanāt
17viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām
naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām
18gaṅgāyā uttare kūle vaprānte rājasattama
gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm
19tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim
āgatya hehayā bhūyaḥ paryadhāvanta bhārata
20sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ
devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ
21sa tu yuddhe mahārāja dinānāṃ daśatīr daśa
hatavāhanabhūyiṣṭhas tato dainyam upāgamat
22hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ
divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat
23sa tv āśramam upāgamya bharadvājasya dhīmataḥ
jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama
24rājovāca
24bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ
aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ
25śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi
niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ
26tam uvāca mahābhāgo bharadvājaḥ pratāpavān
na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam
27aham iṣṭiṃ karomy adya putrārthaṃ te viśāṃ pate
vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi
28tata iṣṭiṃ cakārarṣis tasya vai putrakāmikīm
athāsya tanayo jajñe pratardana iti śrutaḥ
29sa jātamātro vavṛdhe samāḥ sadyas trayodaśa
vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata
30yogena ca samāviṣṭo bharadvājena dhīmatā
tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat
31tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ
prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ
32taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau
mene ca manasā dagdhān vaitahavyān sa pārthivaḥ
33tatas taṃ yauvarājyena sthāpayitvā pratardanam
kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata
34tatas tu vaitahavyānāṃ vadhāya sa mahīpatiḥ
putraṃ prasthāpayām āsa pratardanam ariṃdamam
35sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī
prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ
36vaitahavyās tu saṃśrutya rathaghoṣaṃ samuddhatam
niryayur nagarākārai rathaiḥ pararathārujaiḥ
37niṣkramya te naravyāghrā daṃśitāś citrayodhinaḥ
pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ
38astraiś ca vividhākārai rathaughaiś ca yudhiṣṭhira
abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ
39astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ
jaghāna tān mahātejā vajrānalasamaiḥ śaraiḥ
40kṛttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ
apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ
41hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha
prādravan nagaraṃ hitvā bhṛgor āśramam apy uta
42yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ
abhayaṃ ca dadau tasmai rājñe rājan bhṛgus tathā
tato dadāv āsanaṃ ca tasmai śiṣyo bhṛgos tadā
43athānupadam evāśu tatrāgacchat pratardanaḥ
sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt
44bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ
draṣṭum icche munim ahaṃ tasyācakṣata mām iti
45sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā
pūjayām āsa ca tato vidhinā parameṇa ha
46uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam
sa covāca nṛpas tasmai yad āgamanakāraṇam
47ayaṃ brahmann ito rājā vītahavyo visarjyatām
asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ
utsāditaś ca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ
48etasya vīryadṛptasya hataṃ putraśataṃ mayā
asyedānīṃ vadhād brahman bhaviṣyāmy anṛṇaḥ pituḥ
49tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ
nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātayaḥ
50evaṃ tu vacanaṃ śrutvā bhṛgos tathyaṃ pratardanaḥ
pādāv upaspṛśya śanaiḥ prahasan vākyam abravīt
51evam apy asmi bhagavan kṛtakṛtyo na saṃśayaḥ
yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā
52anujānīhi māṃ brahman dhyāyasva ca śivena mām
tyājito hi mayā jātim eṣa rājā bhṛgūdvaha
53tatas tenābhyanujñāto yayau rājā pratardanaḥ
yathāgataṃ mahārāja muktvā viṣam ivoragaḥ
54bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ
vītahavyo mahārāja brahmavāditvam eva ca
55tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ
śakras tvam iti yo daityair nigṛhītaḥ kilābhavat
56ṛgvede vartate cāgryā śrutir atra viśāṃ pate
yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate
57sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat
putro gṛtsamadasyāpi sucetā abhavad dvijaḥ
58varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ
vihavyasya tu putras tu vitatyas tasya cātmajaḥ
59vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ
śravās tasya sutaś carṣiḥ śravasaś cābhavat tamaḥ
60tamasaś ca prakāśo 'bhūt tanayo dvijasattamaḥ
prakāśasya ca vāgindro babhūva jayatāṃ varaḥ
61tasyātmajaś ca pramatir vedavedāṅgapāragaḥ
ghṛtācyāṃ tasya putras tu rurur nāmodapadyata
62pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata
śunako nāma viprarṣir yasya putro 'tha śaunakaḥ
63evaṃ vipratvam agamad vītahavyo narādhipaḥ
bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha
64tathaiva kathito vaṃśo mayā gārtsamadas tava
vistareṇa mahārāja kim anyad anupṛcchasi