Book 13 Chapter 30
1bhīṣma uvāca
1evam ukto mataṅgas tu bhṛśaṃ śokaparāyaṇaḥ
atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ
2suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ
tvagasthibhūto dharmātmā sa papāteti naḥ śrutam
3taṃ patantam abhidrutya parijagrāha vāsavaḥ
varāṇām īśvaro dātā sarvabhūtahite rataḥ
4śakra uvāca
4mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ
pūjayan sukham āpnoti duḥkham āpnoty apūjayan
5brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ
brāhmaṇebhyo 'nutṛpyanti pitaro devatās tathā
6brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate
brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati
7bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
paryāye tāta kasmiṃś cid brāhmaṇyam iha vindati
8mataṅga uvāca
8kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām
taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate
9brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato
sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ
10yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ
brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham
11duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam
duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ
12ekārāmo hy ahaṃ śakra nirdvaṃdvo niṣparigrahaḥ
ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām
13yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ
brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham
yathā mamākṣayā kīrtir bhavec cāpi puraṃdara
14indra uvāca
14chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi
15bhīṣma uvāca
15evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata
prāṇāṃs tyaktvā mataṅgo 'pi prāpa tat sthānam uttamam
16evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata
tac ca duṣprāpam iha vai mahendravacanaṃ yathā