Book 13 Chapter 29
1bhīṣma uvāca
1evam ukto mataṅgas tu saṃśitātmā yatavrataḥ
atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta
2tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ
mataṅga paramaṃ sthānaṃ prārthayann atidurlabham
3mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathas tava
aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi
4mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt
cikīrṣasy eva tapasā sarvathā na bhaviṣyasi
5tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati
sa jāyate pulkaso vā caṇḍālo vā kadā cana
6puṃścalaḥ pāpayonir vā yaḥ kaś cid iha lakṣyate
sa tasyām eva suciraṃ mataṅga parivartate
7tato daśaguṇe kāle labhate śūdratām api
śūdrayonāv api tato bahuśaḥ parivartate
8tatas triṃśad guṇe kāle labhate vaiśyatām api
vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate
9tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate
rājanyatve ciraṃ kālaṃ tatraiva parivartate
10tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām
brahmabandhuś ciraṃ kālaṃ tatraiva parivartate
11tatas tu dviśate kāle labhate kāṇḍapṛṣṭhatām
kāṇḍapṛṣṭhaś ciraṃ kālaṃ tatraiva parivartate
12tatas tu triśate kāle labhate dvijatām api
tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate
13tataś catuḥśate kāle śrotriyo nāma jāyate
śrotriyatve ciraṃ kālaṃ tatraiva parivartate
14tadaiva krodhaharṣau ca kāmadveṣau ca putraka
atimānātivādau tam āviśanti dvijādhamam
15tāṃś cej jayati śatrūn sa tadā prāpnoti sadgatim
atha te vai jayanty enaṃ tālāgrād iva pātyate
16mataṅga saṃpradhāryaitad yad ahaṃ tvām acūcudam
vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham