Book 13 Chapter 27
1vaiśaṃpāyana uvāca
1bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam
parākrame śakrasamam ādityasamatejasam
2gāṅgeyam arjunenājau nihataṃ bhūrivarcasam
bhrātṛbhiḥ sahito 'nyaiś ca paryupāste yudhiṣṭhiraḥ
3śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam
ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ
4atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ
aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān
5viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ
uśanā bṛhaspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ
6durvāsā jamadagniś ca mārkaṇḍeyo 'tha gālavaḥ
bharadvājaś ca raibhyaś ca yavakrītas tritas tathā
7sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ
nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ
8nitaṃbhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ
jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ
samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ
9teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaś cakre yathāvad anupūrvaśaḥ
10te pūjitāḥ sukhāsīnāḥ kathāś cakrur maharṣayaḥ
bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ
11bhīṣmas teṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām
mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ
12tatas te bhīṣmam āmantrya pāṇḍavāṃś ca maharṣayaḥ
antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām
13tān ṛṣīn sumahābhāgān antardhānagatān api
pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ
14prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ
upatasthur yathodyantam ādityaṃ mantrakovidāḥ
15prabhāvāt tapasas teṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ
prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ
16mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te
pāṇḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ
17kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ
dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ
18ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ
prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha
19bhīṣma uvāca
19atrāpy udāharantīmam itihāsaṃ purātanam
śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira
20imāṃ kaś cit parikramya pṛthivīṃ śailabhūṣitām
asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ
21śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ
kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā
22tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ
cakratur vedasaṃbaddhās taccheṣakṛtalakṣaṇāḥ
23śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ
praśnaṃ papraccha medhāvī yan māṃ tvaṃ paripṛcchasi
24śilavṛttir uvāca
24ke deśāḥ ke janapadāḥ ke 'śramāḥ ke ca parvatāḥ
prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām
25siddha uvāca
25te deśās te janapadās te 'śramās te ca parvatāḥ
yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā
26tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ
gatiṃ tāṃ na labhej jantur gaṅgāṃ saṃsevya yāṃ labhet
27spṛṣṭāni yeṣāṃ gāṅgeyais toyair gātrāṇi dehinām
nyastāni na punas teṣāṃ tyāgaḥ svargād vidhīyate
28sarvāṇi yeṣāṃ gāṅgeyais toyaiḥ kṛtyāni dehinām
gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ
29pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ
paścād gaṅgāṃ niṣevante te 'pi yānty uttamāṃ gatim
30snātānāṃ śucibhis toyair gāṅgeyaiḥ prayatātmanām
vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api
31yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati
tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate
32apahatya tamas tīvraṃ yathā bhāty udaye raviḥ
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ
33visomā iva śarvaryo vipuṣpās taravo yathā
tadvad deśā diśaś caiva hīnā gaṅgājalaiḥ śubhaiḥ
34varṇāśramā yathā sarve svadharmajñānavarjitāḥ
kratavaś ca yathāsomās tathā gaṅgāṃ vinā jagat
35yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā
tathā deśā diśaś caiva gaṅgāhīnā na saṃśayaḥ
36triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ
37yas tu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam
gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate
38induvratasahasraṃ tu cared yaḥ kāyaśodhanam
pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau
39tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān
māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau
40lambetāvākśirā yas tu yugānām ayutaṃ pumān
tiṣṭhed yatheṣṭaṃ yaś cāpi gaṅgāyāṃ sa viśiṣyate
41agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate
42bhūtānām iha sarveṣāṃ duḥkhopahatacetasām
gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ
43bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt
gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate
44apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca
45prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān
patato narake gaṅgā saṃśritān pretya tārayet
46te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ
ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ
47vinayācārahīnāś ca aśivāś ca narādhamāḥ
te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ
48yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā
sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām
49upāsate yathā bālā mātaraṃ kṣudhayārditāḥ
śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ
50svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate
snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate
51yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā
tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha
52devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ
amṛtāny upajīvanti tathā gaṅgājalaṃ narāḥ
53jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ
manyate puruṣo 'tmānaṃ diviṣṭham iva śobhitam
54jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ
bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam
55gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā
spṛśate so 'pi pāpmānaṃ sadya evāpamārjati
56vyasanair abhitaptasya narasya vinaśiṣyataḥ
gaṅgādarśanajā prītir vyasanāny apakarṣati
57haṃsārāvaiḥ kokaravai ravair anyaiś ca pakṣiṇām
paspardha gaṅgā gandharvān pulinaiś ca śiloccayān
58haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām
gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ
59na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ
abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām
60vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha
vīkṣya gaṅgāṃ bhavet pūtas tatra me nāsti saṃśayaḥ
61saptāvarān sapta parān pitṝṃs tebhyaś ca ye pare
pumāṃs tārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca
62śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā
gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ
63darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt
punāty apuṇyān puruṣāñ śataśo 'tha sahasraśaḥ
64ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca
sa pitṝṃs tarpayed gaṅgām abhigamya surāṃs tathā
65na sutair na ca vittena karmaṇā na ca tat phalam
prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt
66jātyandhair iha tulyās te mṛtaiḥ paṅgubhir eva ca
samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām
67bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām
devaiḥ sendraiś ca ko gaṅgāṃ nopaseveta mānavaḥ
68vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ
vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet
69utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ
cintayen manasā gaṅgāṃ sa gatiṃ paramāṃ labhet
70na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ
ā dehapatanād gaṅgām upāste yaḥ pumān iha
71gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ
dadhāra śirasā devīṃ tām eva divi sevate
72alaṃkṛtās trayo lokāḥ pathibhir vimalais tribhiḥ
yas tu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet
73divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ
deveśaś ca yathā nṝṇāṃ gaṅgeha saritāṃ tathā
74mātrā pitrā sutair dārair viyuktasya dhanena vā
na bhaved dhi tathā duḥkhaṃ yathā gaṅgāviyogajam
75nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ
tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām
76pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati
gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati
77tadbhāvas tadgatamanās tanniṣṭhas tatparāyaṇaḥ
gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet
78bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api
gaṅgā vigāhyā satatam etat kāryatamaṃ satām
79triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ
yat putrān sagarasyaiṣā bhasmākhyān anayad divam
80vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyarthasamucchritābhiḥ
gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmipratimo vibhāti
81payasvinīṃ ghṛtinīm atyudārāṃ; samṛddhinīṃ veginīṃ durvigāhyām
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ; gatā dhīrās te vibudhaiḥ samatvam
82andhāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī bṛhatī viśvarūpā
devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti
83ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām
trilokagoptrīṃ ye gaṅgāṃ saṃśritās te divaṃ gatāḥ
84yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ
tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti
85 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ; śivām ṛtāṃ surasāṃ suprasannām
vibhāvarīṃ sarvabhūtapratiṣṭhāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te
86khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatasthe
tasyā jalaṃ sevya saridvarāyā; martyāḥ sarve kṛtakṛtyā bhavanti
87iyaṃ gaṅgeti niyataṃ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā
prātas trimārgā ghṛtavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā
88sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā
bhavyā pṛthivyā bhāvinī bhāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām
89madhupravāhā ghṛtarāgoddhṛtābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca
divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā
90yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā
viśvāvatī cākṛtir iṣṭir iddhā; gaṅgokṣitānāṃ bhuvanasya panthāḥ
91kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kṛśānos tapanasya caiva
tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam
92ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke
sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ
93lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā
svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātmavaśair upāsyā
94 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bhūdharāṇām
śiṣṭāśrayām amṛtāṃ brahmakāntāṃ; gaṅgāṃ śrayed ātmavān siddhikāmaḥ
95prasādya devān savibhūn samastān; bhagīrathas tapasogreṇa gaṅgām
gām ānayat tām abhigamya śaśvan; pumān bhayaṃ neha nāmutra vidyāt
96udāhṛtaḥ sarvathā te guṇānāṃ; mayaikadeśaḥ prasamīkṣya buddhyā
śaktir na me kā cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tathaiva
97meroḥ samudrasya ca sarvaratnaiḥ; saṃkhyopalānām udakasya vāpi
vaktuṃ śakyaṃ neha gaṅgājalānāṃ; guṇākhyānaṃ parimātuṃ tathaiva
98tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṃs tathaiva
bhajed vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ
99lokān imāṃs trīn yaśasā vitatya; siddhiṃ prāpya mahatīṃ tāṃ durāpām
gaṅgākṛtān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam
100tava mama ca guṇair mahānubhāvā; juṣatu matiṃ satataṃ svadharmayuktaiḥ
abhigatajanavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam
101bhīṣma uvāca
101iti paramamatir guṇān anekāñ; śilarataye tripathānuyogarūpān
bahuvidham anuśāsya tathyarūpān; gaganatalaṃ dyutimān viveśa siddhaḥ
102śilavṛttis tu siddhasya vākyaiḥ saṃbodhitas tadā
gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām
103tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ
gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām
104vaiśaṃpāyana uvāca
104śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam
yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha
105itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā
gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ