Book 13 Chapter 25
1yudhiṣṭhira uvāca
1idaṃ me tattvato rājan vaktum arhasi bhārata
ahiṃsayitvā keneha brahmahatyā vidhīyate
2bhīṣma uvāca
2vyāsam āmantrya rājendra purā yat pṛṣṭavān aham
tat te 'haṃ saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu
3caturthas tvaṃ vasiṣṭhasya tattvam ākhyāhi me mune
ahiṃsayitvā keneha brahmahatyā vidhīyate
4iti pṛṣṭo mahārāja parāśaraśarīrajaḥ
abravīn nipuṇo dharme niḥsaṃśayam anuttamam
5brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam
brūyān nāstīti yaḥ paścāt taṃ vidyād brahmaghātinam
6madhyasthasyeha viprasya yo 'nūcānasya bhārata
vṛttiṃ harati durbuddhis taṃ vidyād brahmaghātinam
7gokulasya tṛṣārtasya jalārthe vasudhādhipa
utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam
8yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam
dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam
9ātmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare
na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam
10adharmanirato mūḍho mithyā yo vai dvijātiṣu
dadyān marmātigaṃ śokaṃ taṃ vidyād brahmaghātinam
11cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā
hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam
12āśrame vā vane vā yo grāme vā yadi vā pure
agniṃ samutsṛjen mohāt taṃ vidyād brahmaghātinam