Book 13 Chapter 20
1aṣṭāvakra uvāca
1tathāstu sādhayiṣyāmi tatra yāsyāmy asaṃśayam
yatra tvaṃ vadase sādho bhavān bhavatu satyavāk
2bhīṣma uvāca
2tato 'gacchat sa bhagavān uttarām uttamāṃ diśam
himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam
3sa gatvā dvijaśārdūlo himavantaṃ mahāgirim
abhyagacchan nadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm
4aśoke vimale tīrthe snātvā tarpya ca devatāḥ
tatra vāsāya śayane kauśye sukham uvāsa ha
5tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ
snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ
6rudrāṇīkūpam āsādya hrade tatra samāśvasat
viśrāntaś ca samutthāya kailāsam abhito yayau
7so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā
mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ
8atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm
pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ
9sa tān pratyarcayām āsa rākṣasān bhīmavikramān
nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt
10te rākṣasās tadā rājan bhagavantam athābruvan
asau vaiśravaṇo rājā svayam āyāti te 'ntikam
11vidito bhagavān asya kāryam āgamane ca yat
paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā
12tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam
vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt
13sukhaṃ prāpto bhavān kaccit kiṃ vā mattaś cikīrṣasi
brūhi sarvaṃ kariṣyāmi yan māṃ tvaṃ vakṣyasi dvija
14bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama
satkṛtaḥ kṛtakāryaś ca bhavān yāsyaty avighnataḥ
15prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam
āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca
16athopaviṣṭayos tatra maṇibhadrapurogamāḥ
niṣedus tatra kauberā yakṣagandharvarākṣasāḥ
17tatas teṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt
bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ
18ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatas tathā
saṃvartatām ity uvāca munir madhurayā girā
19athorvarā miśrakeśī rambhā caivorvaśī tathā
alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ
20manoharā sukeśī ca sumukhī hāsinī prabhā
vidyutā praśamā dāntā vidyotā ratir eva ca
21etāś cānyāś ca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ
avādayaṃś ca gandharvā vādyāni vividhāni ca
22atha pravṛtte gāndharve divye ṛṣir upāvasat
divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ
23tato vaiśravaṇo rājā bhagavantam uvāca ha
sāgraḥ saṃvatsaro yātas tava vipreha paśyataḥ
24hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ
chandato vartatāṃ vipra yathā vadati vā bhavān
25atithiḥ pūjanīyas tvam idaṃ ca bhavato gṛham
sarvam ājñāpyatām āśu paravanto vayaṃ tvayi
26atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata
arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara
27prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa
tava prasādād bhagavan maharṣeś ca mahātmanaḥ
niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava
28atha niṣkramya bhagavān prayayāv uttarāmukhaḥ
kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha
29tān atītya mahāśailān kairātaṃ sthānam uttamam
pradakṣiṇaṃ tataś cakre prayataḥ śirasā naman
dharaṇīm avatīryātha pūtātmāsau tadābhavat
30sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ
samena bhūmibhāgena yayau prītipuraskṛtaḥ
31tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata
sarvartubhir mūlaphalaiḥ pakṣibhiś ca samanvitam
ramaṇīyair vanoddeśais tatra tatra vibhūṣitam
32tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha
śailāṃś ca vividhākārān kāñcanān ratnabhūṣitān
maṇibhūmau niviṣṭāś ca puṣkariṇyas tathaiva ca
33anyāny api suramyāṇi dadarśa subahūny atha
bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ
34sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham
dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam
35mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ
vimānāni ca ramyāṇi ratnāni vividhāni ca
36mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī
svayaṃprabhāś ca maṇayo vajrair bhūmiś ca bhūṣitā
37nānāvidhaiś ca bhavanair vicitramaṇitoraṇaiḥ
muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ
manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ
38ṛṣiḥ samantato 'paśyat tatra tatra manoramam
tato 'bhavat tasya cintā kva me vāso bhaved iti
39atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt
atithiṃ mām anuprāptam anujānantu ye 'tra vai
40atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ
nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ
41yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat
nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati
42tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ
atha taṃ pramadāḥ prāhur bhagavān praviśatv iti
43sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca
kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ
44tatrāpaśyaj jarāyuktām arajombaradhāriṇīm
vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām
45svastīti cātha tenoktā sā strī pratyavadat tadā
pratyutthāya ca taṃ vipram āsyatām ity uvāca ha
46aṣṭāvakra uvāca
46sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu
suprajñātā supraśāntā śeṣā gacchantu cchandataḥ
47tataḥ pradakṣiṇīkṛtya kanyās tās tam ṛṣiṃ tadā
nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata
48atha tāṃ saṃviśan prāha śayane bhāsvare tadā
tvayāpi supyatāṃ bhadre rajanī hy ativartate
49saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā
dvitīye śayane divye saṃviveśa mahāprabhe
50atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā
vyapadiśya maharṣer vai śayanaṃ cādhyarohata
51svāgataṃ svāgatenāstu bhagavāṃs tām abhāṣata
sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha
52nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā
duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha
53brahman na kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ
kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām
54prahṛṣṭo bhava viprarṣe samāgaccha mayā saha
upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi
55etad dhi tava dharmātmaṃs tapasaḥ pūjyate phalam
prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām
56sadma cedaṃ vanaṃ cedaṃ yac cānyad api paśyasi
prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ
57sarvān kāmān vidhāsyāmi ramasva sahito mayā
ramaṇīye vane vipra sarvakāmaphalaprade
58tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha
sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ
59nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃ cana vidyate
yathā puruṣasaṃsargaḥ param etad dhi naḥ phalam
60ātmacchandena vartante nāryo manmathacoditāḥ
na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ
61aṣṭāvakra uvāca
61paradārān ahaṃ bhadre na gaccheyaṃ kathaṃ cana
dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam
62bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape
viṣayeṣv anabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ
63evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ
bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha
64stry uvāca
64nānilo 'gnir na varuṇo na cānye tridaśā dvija
priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ
65sahasraikā yatā nārī prāpnotīha kadā cana
tathā śatasahasreṣu yadi kā cit pativratā
66naitā jānanti pitaraṃ na kulaṃ na ca mātaram
na bhrātṝn na ca bhartāraṃ na putrān na ca devarān
67līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ
doṣāṃś ca mandān mandāsu prajāpatir abhāṣata
68bhīṣma uvāca
68tataḥ sa ṛṣir ekāgras tāṃ striyaṃ pratyabhāṣata
āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me
69sā strī provāca bhagavan drakṣyase deśakālataḥ
vasa tāvan mahāprājña kṛtakṛtyo gamiṣyasi
70brahmarṣis tām athovāca sa tatheti yudhiṣṭhira
vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ
71atharṣir abhisaṃprekṣya striyaṃ tāṃ jarayānvitām
cintāṃ paramikāṃ bheje saṃtapta iva cābhavat
72yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhas tadā
nāramat tatra tatrāsya dṛṣṭī rūpaparājitā
73devateyaṃ gṛhasyāsya śāpān nūnaṃ virūpitā
asyāś ca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā
74iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ
vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu
75atha sā strī tadovāca bhagavan paśya vai raveḥ
rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava
76sa uvāca tadā tāṃ strīṃ snānodakam ihānaya
upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ