Book 13 Chapter 19
1yudhiṣṭhira uvāca
1yad idaṃ sahadharmeti procyate bharatarṣabha
pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam
2ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ
yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ
3saṃdehaḥ sumahān eṣa viruddha iti me matiḥ
iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu
4svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha
pūrvam ekas tu mriyate kva caikas tiṣṭhate vada
5nānākarmaphalopetā nānākarmanivāsinaḥ
nānānirayaniṣṭhāntā mānuṣā bahavo yadā
6anṛtāḥ striya ity evaṃ sūtrakāro vyavasyati
yadānṛtāḥ striyas tāta sahadharmaḥ kutaḥ smṛtaḥ
7anṛtāḥ striya ity evaṃ vedeṣv api hi paṭhyate
dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
8gahvaraṃ pratibhāty etan mama cintayato 'niśam
niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ
9yad etad yādṛśaṃ caitad yathā caitat pravartitam
nikhilena mahāprājña bhavān etad bravītu me
10bhīṣma uvāca
10atrāpy udāharantīmam itihāsaṃ purātanam
aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata
11niveṣṭukāmas tu purā aṣṭāvakro mahātapāḥ
ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ
12suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi
guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām
13sā tasya dṛṣṭvaiva mano jahāra śubhalocanā
vanarājī yathā citrā vasante kusumācitā
14ṛṣis tam āha deyā me sutā tubhyaṃ śṛṇuṣva me
gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ
15aṣṭāvakra uvāca
15kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān
tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān
16vadānya uvāca
16dhanadaṃ samatikramya himavantaṃ tathaiva ca
rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam
17prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ
divyāṅgarāgaiḥ paiśācair vanyair nānāvidhais tathā
18pāṇitālasatālaiś ca śamyātālaiḥ samais tathā
saṃprahṛṣṭaiḥ pranṛtyadbhiḥ śarvas tatra niṣevyate
19iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma
nityaṃ saṃnihito devas tathā pāriṣadāḥ śubhāḥ
20tatra devyā tapas taptaṃ śaṃkarārthaṃ suduścaram
atas tad iṣṭaṃ devasya tathomāyā iti śrutiḥ
21tatra kūpo mahān pārśve devasyottaratas tathā
ṛtavaḥ kālarātriś ca ye divyā ye ca mānuṣāḥ
22sarve devam upāsante rūpiṇaḥ kila tatra ha
tad atikramya bhavanaṃ tvayā yātavyam eva hi
23tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham
ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam
24tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām
draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ
25tāṃ dṛṣṭvā vinivṛttas tvaṃ tataḥ pāṇiṃ grahīṣyasi
yady eṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām