Book 13 Chapter 18
1vaiśaṃpāyana uvāca
1mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ
paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ
2purā putra mayā merau tapyatā paramaṃ tapaḥ
putrahetor mahārāja stava eṣo 'nukīrtitaḥ
3labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana
tathā tvam api śarvād dhi sarvān kāmān avāpsyasi
4catuḥśīrṣas tataḥ prāha śakrasya dayitaḥ sakhā
ālambāyana ity eva viśrutaḥ karuṇātmakaḥ
5mayā gokarṇam āsādya tapas taptvā śataṃ samāḥ
ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām
6ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām
labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja
7vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata
vivāde sāmni munibhir brahmaghno vai bhavān iti
uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata
8so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ
muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ
āha māṃ tripuraghno vai yaśas te 'gryaṃ bhaviṣyati
9jāmadagnyaś ca kaunteyam āha dharmabhṛtāṃ varaḥ
ṛṣimadhye sthitas tāta tapann iva vibhāvasuḥ
10pitṛvipravadhenāham ārto vai pāṇḍavāgraja
śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa
11nāmabhiś cāstuvaṃ devaṃ tatas tuṣṭo 'bhavad bhavaḥ
paraśuṃ ca dadau devo divyāny astrāṇi caiva me
12pāpaṃ na bhavitā te 'dya ajeyaś ca bhaviṣyasi
na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi
13āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ
yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ
14asito devalaś caiva prāha pāṇḍusutaṃ nṛpam
śāpāc chakrasya kaunteya cito dharmo 'naśan mama
tan me dharmaṃ yaśaś cāgryam āyuś caivādadad bhavaḥ
15ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā
prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ
16vasiṣṭho nāma bhagavāṃś cākṣuṣasya manoḥ sutaḥ
śatakrator acintyasya satre varṣasahasrike
vartamāne 'bravīd vākyaṃ sāmni hy uccārite mayā
17rathantaraṃ dvijaśreṣṭha na samyag iti vartate
samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama
ayajñavāhinaṃ pāpam akārṣīs tvaṃ sudurmate
18evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ
prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ
daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca
19naṣṭapānīyayavase mṛgair anyaiś ca varjite
ayajñīyadrume deśe rurusiṃhaniṣevite
bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ
20tasya vākyasya nidhane pārtha jāto hy ahaṃ mṛgaḥ
tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ
21ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ
sāmyaṃ samas tu te saukhyaṃ yuvayor vardhatāṃ kratuḥ
22anugrahān evam eṣa karoti bhagavān vibhuḥ
paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā
23acintya eṣa bhagavān karmaṇā manasā girā
na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ
24jaigīṣavya uvāca
24mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā
yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira
25gārgya uvāca
25catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam
sarasvatyās taṭe tuṣṭo manoyajñena pāṇḍava
26tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām
āyuś caiva saputrasya saṃvatsaraśatāyutam
27parāśara uvāca
27prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa
mahātapā mahātejā mahāyogī mahāyaśāḥ
vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ
28api nāmepsitaḥ putro mama syād vai maheśvarāt
iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ
29mayi saṃbhavatas tasya phalāt kṛṣṇo bhaviṣyati
sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati
30vedānāṃ ca sa vai vyastā kuruvaṃśakaras tathā
itihāsasya kartā ca putras te jagato hitaḥ
31bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ
ajaraś cāmaraś caiva parāśara sutas tava
32evam uktvā sa bhagavāṃs tatraivāntaradhīyata
yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ
33māṇḍavya uvāca
33acauraś cauraśaṅkāyāṃ śūle bhinno hy ahaṃ yadā
tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ
34mokṣaṃ prāpsyasi śūlāc ca jīviṣyasi samārbudam
rujā śūlakṛtā caiva na te vipra bhaviṣyati
ādhibhir vyādhibhiś caiva varjitas tvaṃ bhaviṣyasi
35pādāc caturthāt saṃbhūta ātmā yasmān mune tava
tvaṃ bhaviṣyasy anupamo janma vai saphalaṃ kuru
36tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi
svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam
37evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ
maheśvaro mahārāja kṛttivāsā mahādyutiḥ
sagaṇo daivataśreṣṭhas tatraivāntaradhīyata
38gālava uvāca
38viśvāmitrābhyanujñāto hy ahaṃ pitaram āgataḥ
abravīn māṃ tato mātā duḥkhitā rudatī bhṛśam
39kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam
na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha
40śrutvā jananyā vacanaṃ nirāśo gurudarśane
niyatātmā mahādevam apaśyaṃ so 'bravīc ca mām
41pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ
bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye
42anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira
apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam
43upaspṛśya gṛhītvedhmaṃ kuśāṃś ca śaraṇād gurūn
tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ
44praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava
diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ
45vaiśaṃpāyana uvāca
45etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ
proktāni munibhiḥ śrutvā vismayām āsa pāṇḍavaḥ
46tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ
yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ
47ādityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo 'tha viśve
dhātāryamā śukrabṛhaspatī ca; rudrāḥ sasādhyā varuṇo vittagopaḥ
48brahmā śakro māruto brahma satyaṃ; vedā yajñā dakṣiṇā vedavāhāḥ
somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣā niyamā ye ca ke cit
49svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṃ cakraṃ kālacakraṃ caraṃ ca
yaśo damo buddhimatī sthitiś ca; śubhāśubhaṃ munayaś caiva sapta
50agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ
gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahmakāyāḥ
51ābhāsvarā gandhapā dṛṣṭipāś ca; vācā viruddhāś ca manoviruddhāḥ
śuddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca
52cintāgatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha
suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca
53 sūkṣmaṃ sthūlaṃ mṛdu yac cāpy asūkṣmaṃ; sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca
sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddhi yat kīrtitaṃ me
54tatsaṃbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ
āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purātanīṃ tasya devasya sṛṣṭim
55vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi
dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā
56imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta
abhagnayogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedhe phalaṃ yat
57 vedān kṛtsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pṛthivīṃ cāpi kṛtsnām
vaiśyo lābhaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tathā sukhaṃ ca
58stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ
sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam
59yāvanty asya śarīreṣu romakūpāṇi bhārata
tāvad varṣasahasrāṇi svarge vasati mānavaḥ