Book 13 Chapter 17
1vāsudeva uvāca
1tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira
prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ
2upamanyur uvāca
2brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ
sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ
3mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ
ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā
4yathoktair lokavikhyātair munibhis tattvadarśibhiḥ
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ
5yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama
6paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram
tena te śrāvayiṣyāmi yat tad brahma sanātanam
7na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit
yuktenāpi vibhūtīnām api varṣaśatair api
8yasyādir madhyam antaś ca surair api na gamyate
kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava
9kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram
śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi
10aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ
yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam
11anādinidhanasyāhaṃ sarvayoner mahātmanaḥ
nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayoninaḥ
12varadasya vareṇyasya viśvarūpasya dhīmataḥ
śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā
13daśa nāmasahasrāṇi yāny āha prapitāmahaḥ
tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam
14gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu
ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam
15sarvapāpmāpaham idaṃ caturvedasamanvitam
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā
śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat
16idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca
nāśraddadhānarūpāya nāstikāyājitātmane
17yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ
18idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam
idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam
idaṃ jñātvāntakāle 'pi gacched dhi paramāṃ gatim
19pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam
nigadiṣye mahābāho stavānām uttamaṃ stavam
20idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ
sarvastavānāṃ divyānāṃ rājatve samakalpayat
21tadāprabhṛti caivāyam īśvarasya mahātmanaḥ
stavarājeti vikhyāto jagaty amarapūjitaḥ
brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ
22yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat
svargāc caivātra bhūlokaṃ taṇḍinā hy avatāritaḥ
23sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam
nigadiṣye mahābāho stavānām uttamaṃ stavam
24brahmaṇām api yad brahma parāṇām api yat param
tejasām api yat tejas tapasām api yat tapaḥ
25śāntīnām api yā śāntir dyutīnām api yā dyutiḥ
dāntānām api yo dānto dhīmatām api yā ca dhīḥ
26devānām api yo devo munīnām api yo muniḥ
yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ
27rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api
yoginām api yo yogī kāraṇānāṃ ca kāraṇam
28yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ
sarvabhūtātmabhūtasya harasyāmitatejasaḥ
29aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu
yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi
30sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ
31jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ
hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhuḥ
32pravṛttiś ca nivṛttiś ca niyataḥ śāśvato dhruvaḥ
śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ
33abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ
unmattaveśapracchannaḥ sarvalokaprajāpatiḥ
34mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ
mahātmā sarvabhūtaś ca virūpo vāmano manuḥ
35lokapālo 'ntarhitātmā prasādo hayagardabhiḥ
pavitraś ca mahāṃś caiva niyamo niyamāśrayaḥ
36sarvakarmā svayaṃbhūś ca ādir ādikaro nidhiḥ
sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ
37candrasūryagatiḥ ketur graho grahapatir varaḥ
adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ
38mahātapā ghoratapā adīno dīnasādhakaḥ
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ
39yogī yojyo mahābījo mahāretā mahātapāḥ
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ
40daśabāhus tv animiṣo nīlakaṇṭha umāpatiḥ
viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ
41gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca
pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ
42kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān
43sruvahastaḥ surūpaś ca tejas tejaskaro nidhiḥ
uṣṇīṣī ca suvaktraś ca udagro vinatas tathā
44dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca
sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ
45ajaś ca mṛgarūpaś ca gandhadhārī kapardy api
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ
46trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ
ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ
47gajahā daityahā loko lokadhātā guṇākaraḥ
siṃhaśārdūlarūpaś ca ārdracarmāmbarāvṛtaḥ
48kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ
49bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ
50ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ
sahasrahasto vijayo vyavasāyo hy aninditaḥ
51amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ
dakṣayajñāpahārī ca susaho madhyamas tathā
52tejopahārī balahā mudito 'rtho jito varaḥ
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ
53nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ
tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit
54viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ
hutāśanasahāyaś ca praśāntātmā hutāśanaḥ
55ugratejā mahātejā jayo vijayakālavit
jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca
56śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ
57nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ
prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ
58vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ
meḍhrajo balacārī ca mahācārī stutas tathā
59sarvatūryaninādī ca sarvavādyaparigrahaḥ
vyālarūpo bilāvāsī hemamālī taraṃgavit
60tridaśas trikāladhṛk karmasarvabandhavimocanaḥ
bandhanas tv asurendrāṇāṃ yudhi śatruvināśanaḥ
61sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ
praskandano vibhāgaś ca atulyo yajñabhāgavit
62sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ
hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ
63lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ
64mukhyo 'mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ
sarvakālaprasādaś ca subalo balarūpadhṛk
65ākāśanidhirūpaś ca nipātī uragaḥ khagaḥ
raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī
66vasuvego mahāvego manovego niśācaraḥ
sarvāvāsī śriyāvāsī upadeśakaro haraḥ
67munir ātmapatir loke saṃbhojyaś ca sahasradaḥ
pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ
68unmādo madanākāro arthārthakararomaśaḥ
vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmanaḥ
69siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ
bhikṣuś ca bhikṣurūpaś ca viṣāṇī mṛdur avyayaḥ
70mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ
vajrahastaś ca viṣkambhī camūstambhana eva ca
71ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ
vānaspatyo vājaseno nityam āśramapūjitaḥ
72brahmacārī lokacārī sarvacārī sucāravit
īśāna īśvaraḥ kālo niśācārī pinākadhṛk
73nandīśvaraś ca nandī ca nandano nandivardhanaḥ
bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ
74caturmukho mahāliṅgaś cāruliṅgas tathaiva ca
liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ
75bījādhyakṣo bījakartā adhyātmānugato balaḥ
itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ
76dambho hy adambho vaidambho vaśyo vaśyakaraḥ kaviḥ
lokakartā paśupatir mahākartā mahauṣadhiḥ
77akṣaraṃ paramaṃ brahma balavāñ śakra eva ca
nītir hy anītiḥ śuddhātmā śuddho mānyo manogatiḥ
78bahuprasādaḥ svapano darpaṇo 'tha tv amitrajit
vedakāraḥ sūtrakāro vidvān samaramardanaḥ
79mahāmeghanivāsī ca mahāghoro vaśīkaraḥ
agnijvālo mahājvālo atidhūmro huto haviḥ
80vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ
nīlas tathāṅgalubdhaś ca śobhano niravagrahaḥ
81svastidaḥ svastibhāvaś ca bhāgī bhāgakaro laghuḥ
utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā
82kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvadehinām
mahāpādo mahāhasto mahākāyo mahāyaśāḥ
83mahāmūrdhā mahāmātro mahānetro digālayaḥ
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ
84mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk
mahāvakṣā mahorasko antarātmā mṛgālayaḥ
85lambano lambitoṣṭhaś ca mahāmāyaḥ payonidhiḥ
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ
86mahānakho mahāromā mahākeśo mahājaṭaḥ
asapatnaḥ prasādaś ca pratyayo girisādhanaḥ
87snehano 'snehanaś caiva ajitaś ca mahāmuniḥ
vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ
88maṇḍalī merudhāmā ca devadānavadarpahā
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ
89yajuḥpādabhujo guhyaḥ prakāśo jaṅgamas tathā
amoghārthaḥ prasādaś ca abhigamyaḥ sudarśanaḥ
90upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ
nābhir nandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ
91dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ
naktaṃ kaliś ca kālaś ca makaraḥ kālapūjitaḥ
92sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ
bhasmaśāyī bhasmagoptā bhasmabhūtas tarur gaṇaḥ
93agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ
śaṅkus triśaṅkuḥ saṃpannaḥ śucir bhūtaniṣevitaḥ
94āśramasthaḥ kapotastho viśvakarmā patir varaḥ
śākho viśākhas tāmroṣṭho hy ambujālaḥ suniścayaḥ
95kapilo 'kapilaḥ śūra āyuś caiva paro 'paraḥ
gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathiḥ
96paraśvadhāyudho deva arthakārī subāndhavaḥ
tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ
97ugro vaṃśakaro vaṃśo vaṃśanādo hy aninditaḥ
sarvāṅgarūpo māyāvī suhṛdo hy anilo 'nalaḥ
98bandhano bandhakartā ca subandhanavimocanaḥ
sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ
99bāhus tv aninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ
amareśo mahādevo viśvadevaḥ surārihā
100ahirbudhno nirṛtiś ca cekitāno haris tathā
ajaikapāc ca kāpālī triśaṅkur ajitaḥ śivaḥ
101dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā
dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dharaḥ
102prabhāvaḥ sarvago vāyur aryamā savitā raviḥ
udagraś ca vidhātā ca māndhātā bhūtabhāvanaḥ
103ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ
padmagarbho mahāgarbhaś candravaktro manoramaḥ
104balavāṃś copaśāntaś ca purāṇaḥ puṇyacañcurī
kurukartā kālarūpī kurubhūto maheśvaraḥ
105sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ
devadevamukho 'saktaḥ sad asat sarvaratnavit
106kailāsaśikharāvāsī himavadgirisaṃśrayaḥ
kūlahārī kūlakartā bahuvidyo bahupradaḥ
107vaṇijo vardhano vṛkṣo nakulaś candanaś chadaḥ
sāragrīvo mahājatrur alolaś ca mahauṣadhaḥ
108siddhārthakārī siddhārthaś chandovyākaraṇottaraḥ
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ
109prabhāvātmā jagatkālas tālo lokahitas taruḥ
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ
110bhūtālayo bhūtapatir ahorātram aninditaḥ
vāhitā sarvabhūtānāṃ nilayaś ca vibhur bhavaḥ
111amoghaḥ saṃyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ
dhṛtimān matimān dakṣaḥ satkṛtaś ca yugādhipaḥ
112gopālir gopatir grāmo gocarmavasano haraḥ
hiraṇyabāhuś ca tathā guhāpālaḥ praveśinām
113pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ
gandhāraś ca surālaś ca tapaḥkarmaratir dhanuḥ
114mahāgīto mahānṛtto hy apsarogaṇasevitaḥ
mahāketur dhanur dhātur naikasānucaraś calaḥ
115āvedanīya āveśaḥ sarvagandhasukhāvahaḥ
toraṇas tāraṇo vāyuḥ paridhāvati caikataḥ
116saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ
nitya ātmasahāyaś ca devāsurapatiḥ patiḥ
117yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇaḥ
āṣāḍhaś ca suṣāḍhaś ca dhruvo harihaṇo haraḥ
118vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ
śirohārī vimarṣaś ca sarvalakṣaṇabhūṣitaḥ
119akṣaś ca rathayogī ca sarvayogī mahābalaḥ
samāmnāyo 'samāmnāyas tīrthadevo mahārathaḥ
120nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ
ratnaprabhūto raktāṅgo mahārṇavanipānavit
121mūlo viśālo hy amṛto vyaktāvyaktas taponidhiḥ
ārohaṇo nirohaś ca śailahārī mahātapāḥ
122senākalpo mahākalpo yugāyugakaro hariḥ
yugarūpo mahārūpaḥ pavano gahano nagaḥ
123nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ
bahumālo mahāmālaḥ sumālo bahulocanaḥ
124vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ
vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ
125indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ
126gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ
127tarastālī karastālī ūrdhvasaṃhanano vahaḥ
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān
128muṇḍo virūpo vikṛto daṇḍimuṇḍo vikurvaṇaḥ
haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt
129sahasramūrdhā devendraḥ sarvadevamayo guruḥ
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt
130pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk
131padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ
gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ
132anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ
ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ
133candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ
karṇikāramahāsragvī nīlamauliḥ pinākadhṛk
134umāpatir umākānto jāhnavīdhṛg umādhavaḥ
varo varāho varado vareśaḥ sumahāsvanaḥ
135mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk
136sarvapārśvasutas tārkṣyo dharmasādhāraṇo varaḥ
carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ
137sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ
vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ
138ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ
kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ
139viśvakṣetraṃ prajābījaṃ liṅgam ādyas tv aninditaḥ
sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ
140svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ
141devāsuravinirmātā devāsuraparāyaṇaḥ
devāsuragurur devo devāsuranamaskṛtaḥ
142devāsuramahāmātro devāsuragaṇāśrayaḥ
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ
143devātidevo devarṣir devāsuravarapradaḥ
devāsureśvaro devo devāsuramaheśvaraḥ
144sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ
udbhidas trikramo vaidyo virajo virajombaraḥ
145īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ
146prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ
147śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ
148lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ
sthāvarāṇāṃ patiś caiva niyamendriyavardhanaḥ
149siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ
vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ
150vimukto muktatejāś ca śrīmāñ śrīvardhano jagat
yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā
151yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ
taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim
152bhaktim eva puraskṛtya mayā yajñapatir vasuḥ
tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ
153śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ
nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā
154etad dhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā
ṛṣayaś caiva devāś ca stuvanty etena tatparam
155stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ
bhaktānukampī bhagavān ātmasaṃsthān karoti tān
156tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ
āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavaiḥ
157jāgrataś ca svapantaś ca vrajantaḥ pathi saṃsthitāḥ
stuvanti stūyamānāś ca tuṣyanti ca ramanti ca
janmakoṭisahasreṣu nānāsaṃsārayoniṣu
158jantor viśuddhapāpasya bhave bhaktiḥ prajāyate
utpannā ca bhave bhaktir ananyā sarvabhāvataḥ
159kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ
etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate
160nirvighnā niścalā rudre bhaktir avyabhicāriṇī
tasyaiva ca prasādena bhaktir utpadyate nṛṇām
yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ
161ye sarvabhāvopagatāḥ paratvenābhavan narāḥ
prapannavatsalo devaḥ saṃsārāt tān samuddharet
162evam anye na kurvanti devāḥ saṃsāramocanam
manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt
163iti tenendrakalpena bhagavān sadasatpatiḥ
kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā
164stavam etaṃ bhagavato brahmā svayam adhārayat
brahmā provāca śakrāya śakraḥ provāca mṛtyave
165mṛtyuḥ provāca rudrāṇāṃ rudrebhyas taṇḍim āgamat
mahatā tapasā prāptas taṇḍinā brahmasadmani
166taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ
vaivasvatāya manave gautamaḥ prāha mādhava
167nārāyaṇāya sādhyāya manur iṣṭāya dhīmate
yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ
168nāciketāya bhagavān āha vaivasvato yamaḥ
mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata
169mārkaṇḍeyān mayā prāptaṃ niyamena janārdana
tavāpy aham amitraghna stavaṃ dadmy adya viśrutam
svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca
170na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ
piśācā yātudhānāś ca guhyakā bhujagā api
171yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ
abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet